________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५ ]
बालमनोरमासहिताः ।
णूषष्ठः-सुगण्ट्षष्ठः-सुगण्षष्ठः । (१३१) डः सि घुट् ८|३|२६|| डात्परस्य सस्य धुड्वा स्यात् । षट्त्सन्तः - षट्सन्तः । (१३२) नश्च ८|३|३०|| नकारान्तात्परस्य सस्य धुड्वा स्यात् । सन्त्सः - सन्सः । (१३३) शि तुक् ८|३| ३१ ॥ पदान्तस्य नस्य शे परे तुग्वा स्यात् । ' शरछोsटि' ( सू १२० ) इति छत्वविकल्पः । पक्षे 'झरो झरि-' ( सू ७१ ) इति चलोपः । सम्छम्भुः - शब्दछ. द्वितीया इति, नादिन्याक्रोश इति सूत्रभाष्यपठितमिदम् । प्राङ् षष्ठ इति कुगभावे रूपम् । एवं टुक्यपि सुगणट्षष्ठ इत्यादि । डः सि धुट् । ड इति पञ्चमी । ततश्च तस्मादित्युत्तरस्येति परिभाषया सीति सप्तमी षष्ठी सम्पद्यते - डात्परस्य सस्येति । "हे मपरे बेत्यतो वेत्यनुवर्तते । सदाह - डात्परस्येत्यादिना । तस्मिन्निति निर्दिष्ट इति नेह भवति, उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वादिति न्यायात् । धुटू चतुर्थधकार निर्देशः । टंकार इत् । उकार उच्चारणार्थः । थुट् इति द्वितीयविधौ तत्सामर्थ्याच्च न स्यात् । अन्यथा तकारमेव विदध्यात् । चतुर्थविधेस्तु न तत्सामर्थ्यम्, प्रथमविधौ तस्य चयो द्वितीया इत्यापत्तौ तन्निवृत्त्या चरितार्थत्वात् । षट् सन्त इति । षष् इति षकारस्य जश्त्वेन डः, षड् सन्त इति स्थिते चर्त्वस्यासिद्धत्वात् डात् परत्वात् सस्य छुट् आद्यवयवः । तस्य चर्चेन तकारः । चयो द्वितीया इति तु न । चर्च - स्यासिद्धत्वात् । ततो लक्ष्यभेदात् डस्य चत्वेंन टः । नश्च । सि छुट् इति, वेति चानुवर्तते । न इति पञ्चमी । तस्मादित्युत्तरस्येति परिभाषया सीति षष्ठी सम्पद्यते । तदाह - नकारान्तात् परस्येति । सन्त्स इति । धुटि धस्य चत्वंम् ।
1
शि तुक् । पूर्वसूत्रात् न इति पञ्चम्यन्तमनुवृत्तमिह षष्ठ्यन्तमाश्रीयते, शब्दाधिकाराश्रयणात् । पदस्येत्यधिकृतम् अवयवषष्ठ्यन्तमाश्रीयते । हे मपरे वेत्यतो वेत्यनुवृत्तम् । तदाह - पदान्तस्य नस्येत्यादिना । नान्तस्य पदस्येत्युचितम् । उकारः उच्चार'णार्थः । सन् शम्भुरिति स्थिते नकारस्यान्तावयवस्तुक् । ननु तुग्ग्रहणं व्यर्थम् । डः सिडित्यतः धुडेवानुवर्त्य नकारात् परस्य शस्य विधीयताम् । खरि चेति चत्वें सन्शम्भुरित्यस्य सिद्धेरित्यत आह- शरछोsटीति । छत्वविकल्प इति । शकारस्येति शेषः । घुटो विधौ तु तस्य परादित्वात्पदान्तत्वाभावात् छत्वं न स्यात्, छत्वविधेः पदाधिकारस्थत्वेन पदान्तात् झयः परस्यैव शस्य तत्प्रवृत्तेर्भाष्ये सिद्धान्तितत्वात्, अन्यथा विसृपो विर शिन्नित्यादावपि शस्य छत्वापत्तेः । पक्ष इति । कदाचित् झरो झरीति कस्तकारस्य चत्वमापन्नस्य लोप इत्यर्थः । सन् छम्भुरिति । तकारस्य त्वमापन्नस्य लोपे सति नकारस्य श्चुत्वेन प्रकारे रूपम् । सञ्च् छम्भुरिति । चुत्वमापन्नस्य तकारस्य लोपाभावे नकारस्य च श्चुत्वे नकारे रूपम् । तुको जश्त्वं तु न जइत्येतस्यासिद्धत्वात् अत एव श्चुत्वोत्तरमपि जश्त्वं न । सञ्च् शम्भुरिति ।
For Private and Personal Use Only
६१