SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir રાજ આદેશ. પહેરેગીરે એ ચોરેને અને જારનો નાશ કરવા માટે હંમેશા સાર નગરની શેરીએ શેરીયે અર્ધ અર્ધ પ્રહરે ફરવું. ૨૯૨ રાજ આદેશ. शासनं त्वादशं कायं राज्ञा नित्यं प्रजासु च ॥ २९३ ॥ दासे भृत्येऽथ भार्यायां पुत्रे शिष्ये ऽपि वा क्वचित् । वाग्दण्डपरुषं नैव कार्य मद्देशसंस्थितैः ॥ २९४ ॥ तुलाशासनमानानां नाणकस्यापि वा क्वचित् । निर्य्यासानाञ्च धातूनां सजातीनां घृतस्य च ॥ २९५ मधुदुग्धवसादीनां पिष्टादीनाञ्च सर्वदा ।। कूटं नैव तु कायं स्याङ्कलाच लिखितं जनैः ॥ २९६ ॥ उत्कोचग्रहणं नैव स्वामिका>विलोभनम् । दुर्वृत्तकारिणञ्चोरं जारं महषिणं द्विषम् ॥ २९७ ॥ न रक्षन्त्वप्रकाशं हि तथान्यानपकारकान् । मातृणां पितॄणांञ्चैव पूज्यानां विदुषामपि ॥ २९८ ॥ नावमानं नोपहासं कुर्युः सद्वृत्तशालिनाम् । न भेदं जनयेयुर्वे नृनार्योः स्वामिभृत्ययोः ॥ २९९ ॥ भ्रातृणां गुरुशिष्याणां न कुर्युः पितृपुत्रयोः । वापीकुपारामसीमधर्मशालासुरालयान् ॥ ३००॥ मार्गान्नैव प्रबाधेयुहीनाङ्गविकलाङ्गकान् । द्यूतञ्च मद्यपानञ्च मृगयां शस्त्रधारणम् ॥ ३०१ ॥ गोगजाश्वोष्ट्रमहिषीनृणां वै स्थावरस्य च । रजतस्वर्णरत्नानां मादकस्य विषस्य च ॥ ३०२॥ क्रयो वा विक्रयो वापि मद्यसन्धानमेव च । क्रयपत्रं दानपत्रमृणनिर्णयपत्रकम् ॥ ३०३ ॥ राजाज्ञया विना नैव जनैः कार्य चिकित्सितम् । महापापाभिशपनं निधिग्रहणमेव च ॥ ३०४ ॥ For Private And Personal Use Only
SR No.020728
Book TitleShukraniti
Original Sutra AuthorN/A
AuthorIccharam Suryaram Desai
PublisherIccharam Suryaram Desai
Publication Year1892
Total Pages433
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy