SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षव्यवस्था ૨૫૭ आविकाजशकर्ण यवचूर्णं तिलानि च । गोमांसमुदकं चेति सप्तरात्रं निधापयेत् । उत्सेकः सर्ववृक्षाणां फलपुष्पादिवृद्धिदः ॥ ५३॥ મેંઢાનાં તથા બકરાંના છાણને ભુ, જવનો લોટ, તલ અને બળદનું માંસ-આ સાને પાણીમાં મેળવી તે પાણી સાત દિવસ ઝાડના મૂળમાં રેડવાથી ઝાડમાત્રમાં ફળને અને પુષ્પાદિકને વધારે થાય છે. ૫૩ ये च कण्टकिनो वृक्षाः खदिराद्यास्तथापरे । आरण्यकास्ते विज्ञेयास्तेषां तत्र नियोजनम् ॥ ५४ ॥ કાંટાવાળાં ઝાડને તથા ખેર, ટીબરવા વગેરે ઝાડને વનવૃક્ષો જાણવા અને તેવાં ઝાડોને વનમાં જ રોપાવવાં. ૫૪ खदिराश्मन्तशाकाग्निमन्थश्योनाकबव्वुलाः । तमालशालकुटजधवार्जुनपलाशकाः ॥ ५५ ॥ सप्तपर्णशमीतुन्नदेवदारुविकाताः । करमदगुदीभूर्जविषमुष्टिकरीरकाः ॥ ५६ ॥ शल्लकी काश्मरी पाठा तिन्दुको वीजहारकः । हरीतकी च भल्लातः शम्पाकोऽर्कश्च पुष्करः ॥ १७ ॥ अरिमेदश्च पीतद्रुः शाल्मलिश्च विभीतकः । नरवेलो महावृक्षोऽपरे ये मधुकादयः ॥ १८ ॥ प्रतानवत्यः स्तम्बिन्यो गुल्मिन्यश्च तथैव च । ग्राम्या ग्रामे वने वन्या नियोज्यास्ते प्रयत्नतः ॥ ५९॥ मेर, सोन अथवा सापटी, १२९ी, सरडशी, माण, तमास, शास, 31, धावणी, मांrel, मामी, सी , भाभी, नाही, ३१३, शुसाटा, मट्टी, Sai, alw५त्र, यां, २७i, AFast, अश्मरी (माशिभूबना पायमा मावे छे), पाह।, भु, भात, २i, लामा , श , 1831, भण, मरिमेह (मानी ond). ३ ह, शामली, मे, नरवेस, ताई, मने मत कोरे पान आउ। તંતુવાળી, પુષ્કળફેલાવવાળી, થુમડાવાળી, અને ગુચ્છાવાળી લતાએ ગામઠીને ગામમાં રોપાવવા અને જંગલી વૃક્ષોને વનમાં રોપાવવાં. ૫૫-૫૯ For Private And Personal Use Only
SR No.020728
Book TitleShukraniti
Original Sutra AuthorN/A
AuthorIccharam Suryaram Desai
PublisherIccharam Suryaram Desai
Publication Year1892
Total Pages433
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy