SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५iतर नीति. . २०७ અપરાધીના પિતા વિગેરે જે અપરાધીને સહાય કરનારા ન હોય તેવાને રાજાએ શિક્ષા કરતા અપરાધને ક્ષમા કરતા નથી તેને નહીં. ક્ષમાશીળ રાજાની આવી દંડનીતિ સમજવી. ૫ नापराधन्तु क्षमते प्रदण्डो धनहारकः । नृपो यदा तदा लोकः क्षुभ्यते भिद्यते परैः ॥ ९६ ॥ રાજા જ્યારે પ્રજાને ભયંકર શિક્ષા કરે છે, અને તેનું ધન હરે છે, ત્યારે પ્રજામાં મોટો ખળભળાટ થાય છે અને શત્રુઓ તે રાજાને નાશ કરે છે. ૯૬ अतः सुभागदण्डी स्यात्क्षमावानज्जको नृपः ॥ ९७ ॥ માટે રાજાએ અપરાધના પ્રમાણમાં પ્રજાને શિક્ષા કરવી, તેના ઉપર ક્ષમાં રાખવી અને તેને રંજન કરવી. ૯૭ मद्यपः कितवः स्तेनो जारश्चण्डश्च हिंसकः । त्यक्तवर्णाश्रमाचारो नास्तिकः शठ एव हि ॥ ९८॥ मिथ्याभिशापकः कर्णेजपार्यदेवदूषकौ । असत्यवान्यासहारी तथा वृत्तिविघातकः ॥ ९९ ॥ अन्योदयासहिष्णुश्च ह्युत्कोचग्रहणे रतः । अकार्यकर्ता मन्त्राणां कार्याणां भेदकस्तथा । अनिष्टवाक्परुषवाग्जलारामप्रबाधकः । नक्षत्रसूची राजद्विट् कुमन्त्री कूटकार्यवित् ॥ १० ॥ कुवैद्यामङ्गलाशौचशीलो मार्गनिरोधकः। कुसाक्ष्यद्वतवेशश्च स्वामिद्रोही व्ययाधिकः ॥ १०१॥ अग्निदो गरदो वेश्यासक्तः प्रबलदण्डकृत् । तथा पाक्षिकसभ्यश्च बलाल्लिखितग्राहकः ॥ १०२॥ अन्यायकारी कलहशीलो युद्धे पराङ्मुखः । साक्ष्यलोपी पितृमातृसतीस्त्रीमित्रद्रोहकः ॥ १०३ ॥ असूयकः शत्रुसेवी मर्मभेदी च वञ्चकः। स्वकीयहिड्गुप्तवृत्तिवृषलो ग्रामकण्टकः ॥ १०४॥ विना कुटुम्बभरणात्तपोविद्यार्थिनः सदा । तृणकाष्ठादिहरणे शक्तः सन्भेक्ष्यभोजकः ॥ १०५ ॥ कन्याया अपि विक्रेता कुटुम्बवृत्तिहासकः । अधर्मासूचकश्चापि राजानिष्टमुपेक्षकः ।। १०६ ॥ For Private And Personal Use Only
SR No.020728
Book TitleShukraniti
Original Sutra AuthorN/A
AuthorIccharam Suryaram Desai
PublisherIccharam Suryaram Desai
Publication Year1892
Total Pages433
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy