________________
Shri Mahavir Jain Aradhana Kendra
३७४
www.kobatirth.org
श्रमण-सूत्र
अनेषणया = श्रनेन प्रकारेण श्रवणया हेतुभूतया; प्राणभोजनया = प्राणिनो रसादयः भोजने दध्योदनादौ विराध्यन्ते यस्यां प्राभृतिकायां सा प्राणिभोजना तया, बीजभोजनया, हरितभोजनया, पश्चात्कर्मिकया = - पश्चाद्दानानन्तरं कर्म जलोज्झनादि यस्यां सा पश्चात्कर्मिका तयाः पुरः कर्मिकया = पुरः श्रादौ कर्म यस्यां सा पुरः कर्मिका तया; अदृष्टाहृतया= श्रदृष्टोत्क्षेपनिक्षेपमानीतया उदकससृष्टाहृतया जलसम्बद्धानीतया; रजः संसृष्टाहृतया; पारिशाटनिकया = परिशाटनं उज्झनं तस्मिन् - भवा पारिशायनिका तया; पारिष्ठापनिकया = परिष्ठापनं प्रदानभाजनगतद्रव्यस्याऽन्यस्मिन् पात्रे उज्झनम् तेन निवृत्ता पारिष्ठापनिकी तया; अथवा परि सर्वैः प्रकारः स्थापन परिस्थापनम पुनर्ग्रहणतया न्यासः, तेन निर्वृत्ता पारिष्ठापनिकी तया; अवभाषण भिक्षया = श्रवभाषणेन विशिष्ट द्रव्य - याचनेन लब्धा भिक्षा श्रवभाषण भिक्षा तया;
यद् =शनादि उद्गमेन = श्राध कर्मादिलक्षणेन; उत्पादनया = धात्र्यादिलक्षण्या, एपण्या = शङ्कितादिलक्षण्या; श्रपरिशुद्धं परिगृहीतं परिभुक्त वा, यत् न परिष्ठापितम् = कथंचित्परिगृहीतमपि सदोषं भोजनं यन्नोज्झितम्, परिभुक्तमपि च भावतः पुनः करणादिना प्रकारेण नोज्झितम्,
Acharya Shri Kailashsagarsuri Gyanmandir
तस्य मिथ्या मम दुष्कृतम् !
( १० ) काल प्रतिलेखना -सूत्र
प्रतिक्रमामि चतुष्कालं = दिवसरात्रि प्रथमचरमप्रहरेपु, स्वाध्यायस्य = सूत्रपौरुषील क्षरणस्य; अकरणतया = अनासेवनतया हेतुभूतया [ यो मया देवसिकोऽतिचारः तस्य इति योगः ]
|उभयकालं = प्रथमपश्चिम पौरुषीलक्षणे काले; भाण्डोपकरणस्य - पात्रवस्त्रादेः; श्रप्रत्युपेक्षख्या = मूलत एवं चक्षुषा अनिरीक्षणया;
१ श्राचार्य हरिभद्र 'पारिस्थापनिकया' लिखते हैं ।
For Private And Personal