________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संस्कृतच्छायाऽनुवाद
३७५
दुष्प्रत्युपेक्षख्या = दुर्निरीक्षणलक्षणयाः श्रप्रमार्जनया = मूलत एव रजोहरणादिनाऽस्पर्शनया, दुष्प्रमार्जनया = प्रविधिना प्रमार्जनया,
अतिक्रमे, व्यतिक्रमे, अतिचार, अनाचार,
यो मया दैवसिकः अतिचारः कृतः, तस्य मिथ्या
मम
Acharya Shri Kailashsagarsuri Gyanmandir
दुष्कृतम् !
( ११ )
संयम सूत्र
प्रतिक्रमामि एकविधे = एकप्रकारे असंयमे [ = श्रविरतिलक्षणे सति श्रप्रतिषिद्धकरणादिना यो मया देवसिकोऽतिचारः कृत इति गम्यते तस्य मिथ्या दुष्कृतमिति सम्बन्धः । एवमन्यत्रापि योजना कार्या ] ( १२ )
बन्धन सूत्र
प्रतिक्रमामि द्वाभ्यां बन्धनाभ्याम् = हेतुभूताभ्याम् [ योऽतिचारु कृतस्तस्मात् ]
(१) राग - बन्धनेन, ( २ ) द्वेष - बन्धनेन
!
( १३ )
दण्ड सूत्र
प्रतिक्रमामि त्रिभिः दण्डैः हेतुभूतैर्योऽतिचारस्तस्मात् (१) मनोदण्डेन, (२) वचोदण्डेन (३) कायदण्डेन ।
( १४ ) गुप्ति सूत्र
प्रतिक्रमामि तिसृभिः गुप्तिभिः = सम्यग् अपरिपालिताभिः हेतुभूताभिः ।
(१) मनोगुप्त्या, (२) बचोगुप्त्या, (३) कायगुप्त्या !
For Private And Personal