________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संस्कृतच्छायाऽनुवाद मृज्य करेण स्पर्शने, सरंजस्काम - पृथिव्यादिरजसा सह यद् बस्तु स्पृष्टं तत्संस्पर्श सति,. श्राकुलाकुलया = त्यादिपरिभोगविवाहयुद्धादिसंस्पर्शननामाप्रकारया, स्वजप्रत्ययया स्वप्ननिमित्तया, विराधनया स्त्रीवैपासिक्या स्त्रिया विपर्यासो अब्रासेवनं तस्मिन् भवा स्त्री वैपर्यासिकी तया, दृष्टिवपर्यासिक्या - स्त्रीदर्शनानुरागतस्तदवलोकनं दृष्टिविपर्यासः तस्मिन् भवा दृष्टिवैपासिकी तया, मनोवैपर्यासिक्या = मनसा श्रध्युपपातो मनोविपर्यासः तस्मिन् भवा मनोवैपर्यासिकी तया, पानभोजनवैपर्यासिक्या = रात्रौ पानभोजनपरिभोग एव तद् विपर्यासः तस्मिन् मवा पानभोजन वपर्यासिकी तया [ विराधनया इति शेषः सर्वत्र ]
यो मया देवसिकः अतिचारः कृतः तस्य मिथ्या मम दुष्कृतम् !
गोचरचर्या-सूत्र प्रतिक्रमामि गोचरचर्यायां गोश्वरण गोचरः, चरणं चर्या, गोचर इव चर्या गोचरचर्या तस्याम, भिक्षाचर्यायां = भिक्षार्थ चर्या भिक्षाचर्या तस्याम्,
उद्घाटकपाटोद्घाटनया = उद्घाटं श्रदत्तार्गलं ईषस्थगितं वा कपाटम् तस्योद्घाटनें, तदेव उद्घाटकपाटोद्घाटना तया; श्व-वत्सदारकसंघट्टनया; मएडी प्राभृतिकया-आत्रान्तरेऽप्रकार कृत्वा यां प्राभृतिको मिनी ददाति सा मण्डीप्राभूतिका तया, बलिप्राकृतिकया% चतुर्दिशं वह्नौ वा अलि सिंवों ददाति यत्सा बलिप्राभूतिका तया, स्थापनाप्राकृतिकया - भिक्षाचरीथै स्थापिता स्थापनापीभृतिका तया
शङ्कित = अाधाकर्मादिदोषाणामन्यतमेन शङ्किते गृहीते संति, संहसाकारे झटित्यकल्पनीये गृहीते सति,
For Private And Personal