SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रमण-सूत्र .... एकेन्द्रियाः, द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रिया, पञ्चेन्द्रियाः .. अभिहताः- अभिमुखागता हताः, चरणेन घट्टिता, उल्क्षिप्य क्षिप्ता वा, बर्तिताः = पुखीकृता, धूल्या वा स्थगिताः, श्लेषिताः- पिष्टा, भूम्यादिषु बा लगिताः, संघातिता अन्योन्यं गात्ररेक्कत्र लगिताः, संघट्टिताः=मनाक् स्पृष्टाः, परितापिताः म समन्ततः पीडितार, क्लामिताः% समुद्घातं नीताः, ग्लानिमापादिताः, प्रवद्राविताः उत्त्रासिताः, स्थानात्स्थानान्तर संक्रामिता-स्वस्थानात् परं स्थानंनीताः, जीविताद् व्यपरोपिताः= व्यापादिताः तस्य = अतिचारस्य, मिथ्या मम दुष्कृतम् । शय्या-सूत्र इच्छामि प्रतिक्रमितु प्रकामशरयया शयनं भय्या प्रकास चातु र्यामं शयनं प्रकासशय्या तया, दीर्घकालनयनेज', निकासशययया कर ऋतिदिक्वं प्रकामशाय्यक निकामशय्या उच्यते तया, उद्वर्तनया = तत्प्रथमतया वामपावँन सुप्तस्य दक्षिणपाइँन वर्तनम् उद्यतनम् , उवर्तन मेल उद्वर्तना तया, परिवर्तनया-पुनर्वामपाश्वेनैव परिवर्तनम् तदेव परिवर्तना तया, श्राकुचनया= हस्तपादादीनां सङकोचनया, प्रसारणयाहस्तपादादीनां विक्षेपणया, षट्राक्विनखंघनया-यूकानां स्पर्शनया कूजिते = अविभिना अयतनया कासिते सति, कर्करायिते - विषमेयमित्यादि शय्यादोषोच्चारणे, तुते, अविधिना जृम्भिते, थामा का अप्र. -बोस्तेऽस्यामिति का शय्या संस्तारकादिलदाणा प्रकामा उत्क्टा शय्या प्रकामशय्या-संस्तारोत्तरपट्टकातिरिक्ता प्रावरणामधिकृत्य कल्प त्रयातिरिक्ता वा तया हेतुभूतया । For Private And Personal
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy