________________
Shri Mahavir Jain Aradhana Kendra
T
www.kobatirth.org
चतुरः शरणं प्रपद्ये ' अर्हतः शरणं प्रपद्ये
सिद्धान् शरणं प्रपद्ये
श्रमण सूत्र
( ४ )
उत्तम - सूत्र
चत्वारो लोकोत्तमाः अर्हन्तो लोकोत्तमाः
सिद्धा लोकोत्तमाः
साधवो लोकोत्तमाः
केवलि - प्रज्ञतो धर्मो लोकोत्तमः
!
(*)
शरण- सूत्र
साधून शरणं प्रपद्ये
केवलि - प्रज्ञप्तं धर्मं शरणं प्रपद्ये ।
Acharya Shri Kailashsagarsuri Gyanmandir
( ६ )
संक्षिप्त प्रतिक्रमण - सूत्र
. इच्छामि = श्रभिलषामि, प्रतिक्रमितुम् = निवर्तितुम्, [ कस्य ] यो मया देवसिकः = दिवसेन निर्वृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचारः = अतिचरणं श्रतिश्वारः श्रतिक्रम इत्यर्थः कृतः = निवर्तितः [ तस्य इति योगः ]
[ कतिविधः श्रतिचारः ? ] कायिकः = कायेन शरीरेण निवृत्तः
१ - आश्रयं गच्छामि, भक्तिं करोमीत्यर्थः ।
For Private And Personal