________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संस्कृतच्छायाऽनुवाद त्रिविधं त्रिविधेन' मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमपि अन्यं न समनुजानामिनानुमन्येऽहम् तस्य भदन्त । प्रतिक्रमामि= निवर्त्तयामि निन्दामि=स्वसाक्षिकं जुगुप्से गहे. = भवत्साक्षिर्फ जुगुप्से
आत्मानं = अतीतसावद्ययोगकारिणम् व्युत्सृजामि=विविधं विशेषेण वा भृशं त्यजामि !
मङ्गल-सूत्र चत्वारः [पदार्था इतिगम्यते ] मङ्गलम् अर्हन्तो मङ्गलम् सिद्धा मङ्गलम् साधवो मङ्गलम् केवलि-प्रज्ञप्तो धर्मों मङ्गलम् ।
१-तिस्रो विधा यस्य सावय-योगस्य स त्रिविधः, सच प्रत्याख्येयः स्वेन कर्म संपद्यते, कर्मणि च द्वितीया विभक्तिः, अतस्तं त्रिविधं योगमनोवाक्का यव्यापारलक्षणम् ।
२-त्रिविधेनेति करणे तृतीया ।
३-तस्य इत्यधिकृतो योगः संबध्यते । कर्मणि द्वितीया प्रातापि अवयवावयविसम्बन्धलक्षणा षष्ठी।
For Private And Personal