________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
: ५ :
संस्कृतच्छायाऽनुवाद
[ श्रमण सूत्र ] ( १ )
नमस्कार सूत्र
नमोऽर्हद्भ्यः नमः सिद्धभ्यः नम श्राचार्यभ्यः
नम उपाध्यायेभ्यः
नमो लोके सर्व साधुभ्यः ।
( २ )
सामायिक सूत्र
Acharya Shri Kailashsagarsuri Gyanmandir
५
करोमि भदन्त । सामायिकम्
"
सर्वं सापद्यम् = समापं पाप सहितं योगम् = व्यापारं प्रत्याख्यामि = प्रत्याचक्षे 'याज्जीवया = यावज्जीवनम्, यावत् मम जीवनपरिमाणं तावत्
१ - - ' भयान्त !' इति हरिभद्राः
२ - " यावजीवता, तथा यावजीवतया । तत्रालाक्षणिकवर्ण लोपात् 'जावजीवाए' इति सिद्धम् । अथवा प्रत्याख्यानक्रिया अन्यपदार्थ इति तामभिसमीक्ष्य समासो बहुव्रीहिः, यावज्जीवो यस्यां सा यावज्जीवा तथा । " - हरिभद्रीय आवश्यक वृत्ति
For Private And Personal