________________
Shri Mahavir Jain Aradhana Kendra
संस्कृतच्छायानुवाद
www.kobatirth.org
यदि मे भवेत् प्रमादो
आहारमुपधिदेहं
sta देहस्य अस्यां रजन्याम् ।
"
सर्वं त्रिविधेन व्युत्सृष्टम् ॥ ७ ॥
प्राणातिपातमलीकं,
क्रोधं मानं मायं
चौर्य मैथुनं द्रविणमूर्च्छाम् ।
लोभं प्रेम तथा द्वेषम् ॥ ८ ॥
कलहमभ्याख्यानं,
पैशुन्यं रत्यरतिसमायुक्तम् । पर-परिवाद माया
मृषां मिध्यात्वशल्यं च ॥ ६ ॥
व्युत्सृज इमानि
दुर्गति-निबन्धनानि
Acharya Shri Kailashsagarsuri Gyanmandir
एकोऽहं नास्ति मे कश्चित्,
मोक्षमार्गसंसर्ग - विघ्नभूतानि ।
अष्टादश पाप-स्थानानि ॥ १० ॥
एवमदीन - मना
नाsहमन्यस्य कस्यचित् ।
आत्मानमनुशास्ति ॥११॥
एको मे शाश्वत आत्मा
ज्ञान दर्शन संयुतः ।
शेषा मे बाह्या भावाः, सर्वे संयोग
संयोग - मूला
-
३८६
लक्षणाः ||१२||
जीवेन
प्राप्ता दुःख - परम्परा ।
For Private And Personal