________________
Shri Mahavir Jain Aradhana Kendra
. ३६०
www.kobatirth.org
श्रमण-सूत्र
तस्मात् संयोग — सम्बन्धः,
सर्वः त्रिविधेन व्युत्सृष्टः ||१३
क्षमित्वा तामयित्वा मयि क्षमध्वं
यद् यद्
सर्वे. जीव निकायाः ।
सिद्धानां साक्ष्यया श्रालोचया मे,
सर्वे जीवाः
ते मया
Acharya Shri Kailashsagarsuri Gyanmandir
-
मम वैरं न भावः ||१४|| कर्म-वशाः,
चतुर्दश - रज्जौ भ्राम्यन्तः । सर्वे क्षामिताः,
मयि अपि ते क्षाम्यन्तु ||१५||
मनसा बर्द्ध,
यद् यद् वाचा भाषितं पापम् ।
यद् यत् कायेन कृतं,
नमोऽर्हद्भ्यः नमः सिद्धेभ्यः
नम आचार्येभ्यः नम उपाध्यायेभ्यः नमो लोके सर्व-साधुभ्यः !
तस्य मिध्या में दुष्कृतम् ||१६||
एष पञ्च - नमस्कारः
-
सर्व पाप प्रणाशनः ।
मङगलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥
-
For Private And Personal