SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra . ३६० www.kobatirth.org श्रमण-सूत्र तस्मात् संयोग — सम्बन्धः, सर्वः त्रिविधेन व्युत्सृष्टः ||१३ क्षमित्वा तामयित्वा मयि क्षमध्वं यद् यद् सर्वे. जीव निकायाः । सिद्धानां साक्ष्यया श्रालोचया मे, सर्वे जीवाः ते मया Acharya Shri Kailashsagarsuri Gyanmandir - मम वैरं न भावः ||१४|| कर्म-वशाः, चतुर्दश - रज्जौ भ्राम्यन्तः । सर्वे क्षामिताः, मयि अपि ते क्षाम्यन्तु ||१५|| मनसा बर्द्ध, यद् यद् वाचा भाषितं पापम् । यद् यत् कायेन कृतं, नमोऽर्हद्भ्यः नमः सिद्धेभ्यः नम आचार्येभ्यः नम उपाध्यायेभ्यः नमो लोके सर्व-साधुभ्यः ! तस्य मिध्या में दुष्कृतम् ||१६|| एष पञ्च - नमस्कारः - सर्व पाप प्रणाशनः । मङगलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥ - For Private And Personal
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy