SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३८ श्रमण-सूत्र संस्तार-पौरुषी सूत्र अनुजानीत परमगुरवः, गुरुगुणारत्नमण्डित - शरीराः । बहुप्रतिपूर्णा पौरुषी, रात्रिके संस्तारके तिष्ठामि ॥ १ ॥ अनुजानीत संस्तारं, __ बाहफ्धानेन वामपावैन । कुक्कुटी-पादप्रसारणे, ऽशक्नुवन् प्रमार्जयेद् भूमिम् ॥ २॥ सङ कोच्य संदंशी, उद्वर्तमानश्च कार्य प्रतिलिखेत् । द्रव्याधुपयोगेन, उच्छ वासनिरोधेन आलोकं (कुर्यात्) ॥३॥ चत्वारो मङ्गलम्, अर्हन्तो मङ्गलं, सिद्धा मङ्गलं, साधवो मङ्गलं, केवलि-प्रज्ञप्तो धर्मो मङ्गलम् ॥४॥ चत्वारो लोकोत्तमाः, अर्हन्तो लोकोत्तमाः, सिद्धा लोकोत्तमाः, साधवो लोकोत्तमाः, केवलि-प्रज्ञप्तो धर्मों लोकोत्तमः॥५॥ चतुरः शरणं प्रपद्ये, अर्हतः शरणं प्रपद्य, सिद्धान् शरणं प्रपद्य साधून शरणं प्रपद्य, केवलि-प्रज्ञप्तं धर्म शरणं प्रपद्ये ॥६॥ For Private And Personal
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy