________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संस्कृतच्छायानुवाद
( ८ ) दिवसचरिम-सूत्र
Acharya Shri Kailashsagarsuri Gyanmandir
( है ) श्रभिग्रह-सूत्र
दिवसचरिमं प्रत्याख्यामि, चतुर्विधमपि श्रहारम् — अशनं पानं, खादिमं स्वादिमम् । अन्यत्र अनाभोगेन, सहसाकारेण महत्तराकारे, सर्व समाधिप्रत्ययाकारेण व्युत्सृजामि ।
३८०
अभिग्रहं प्रत्याख्यामि, चतुर्विधमपि श्राहारम् - अशनं, पानं, खादिमं, स्वादिमम् । अन्यत्र अनाभोगेन, सहसाकारेण, महत्तराकारेण, सर्वसमाधिप्रत्ययाकारेण व्युत्सृजामि ।
( १० ) निर्विकृति - सूत्र
चिकृतीः प्रत्याख्यामि । अन्यत्र अनाभोगेन, सहसाकारेण, लेपालेपेन, गृहस्थ संसृष्टेन, उत्क्षिप्तविवेकेन, प्रतीत्यम्रक्षितेन, पारिष्ठापनिकाकारेण, महत्तराकारेण, सर्वसमाधिप्रत्ययाका रेख व्युत्सृजामि |
For Private And Personal
( ११ ) प्रत्याख्यानपारणा-सूत्र
उद्गते सूर्य नमस्कारसहितं - प्रत्याख्यानं कृतम्, तत्प्रत्यास्यानं सम्यक् कायेन स्पृष्टं, पालितं, तीरितं, कीर्तितं, शोधितं, चाराधितम् । यत् च न आराधितम् । तस्य मिध्या मे दुष्कृतम् ।