________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५
पा. २.]
रचनानुपपत्त्यधिकरणम्. पुण्यापुण्यखरूपे हि शास्त्रैकसमधिगम्ये ; शास्त्रं चानादिनिधनाविच्छिन्नपाठसम्प्रदायानाघ्रातप्रमादादिदोषगन्धवेदाख्याक्षरराशिः; तच्च परमपुरुषाराधनतद्विपर्ययरूपे कर्मणी पुण्यापुण्ये, तदनुग्रहनिग्रहायत्ते च तस्फले सुखदुःखे-इति वदति । तथाह द्रमिडाचार्यः"फलसंबिभत्सया हि कर्मभिरात्मानं पिप्रीषन्ति स प्रीतोऽलं फलायेतिशास्त्रमर्यादा" इति । तथाच श्रुतिः२ "इष्टापूर्त बहुधा जातं जायमानं विश्वं विभर्ति भुवनस्य नाभिः" इति। तथाच भगवता स्वयमेवोक्तं ३“यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः" इति "तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजत्रमशुभानासुरीष्वेव योनिषु" इति च । स भगवान् पुरुषोत्तमोऽवाप्तसमस्तकामस्सर्वज्ञस्सर्वेश्वरस्सत्यसङ्कल्पः स्वमाहात्म्यानुगुणलीलाप्रवृत्तः एतानि कर्माणि समीचीनान्येतान्यसमीचीनानीति कर्मद्वैविध्यं संविधाय तदुपादानोचितदेहेन्द्रियादिकं तनियमनशक्तिं च सर्वेषां क्षेत्रज्ञानां सामान्येन पदिश्य स्वशासनावबोधि शास्त्रं च प्रदर्य तदुपसंहारार्थ चान्तरात्मवयाऽनुपविश्यानुमन्तृतया च नियच्छस्तिष्ठति । क्षेत्रज्ञास्तु तदाहितशक्तयस्तत्पदिष्टकरणकलेबरादिकास्तदाधाराश्च स्वयमेव स्वेच्छानुगुण्येन पुण्यापुण्यरूपे कर्मणी उपाददते; ततश्च पुण्यापुण्यरूपकर्मकारिणं स्वशासनानुवर्तिनं ज्ञात्वा धर्मार्थकाममो१र्वर्धयते ; शासनातिवर्तिनं च तद्विपर्ययैर्योजयति; अतः स्वातन्त्रयादिवेकल्यचोद्यानि नावकाशं लभन्ते।दया हि नाम स्वार्थनिरपेक्षा परदुःखासहिष्णुता; सा च स्वशासनातिवृत्तिव्यवसायिन्यपि वर्तमाना न गुणायावकल्पते ; प्रत्युतापुंस्त्वमेवावहति; तन्निग्रह एव तत्र गुणः, अन्यथा शत्रुनिग्रहादीनामगुणत्वप्रसङ्गात् । स्वशासनातिवृत्तिव्यवसायनिवृत्तिमात्रेणानाद्यनन्तकल्पोपचितदुर्विषहानन्तापराधानङ्गीकारेणनिरतिशयसुखसंवृद्ध
१, द्रमिडाचार्यः ॥२. तै. अम्भसि. २ ॥–३, गी. १८-४६ ॥- ४. गो. १६-१९ ॥
For Private And Personal Use Only