________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
[म. २. ब्रह्मादिश्चित्समष्टिः प्रतिपुरुषमिह त्वंशता चेत्ययुक्तं विश्वस्रष्टर्बहु स्यामिति बहुभवनध्यातुरेकत्वसिद्धेः॥ २६ व्योमैकं स्याटायैः पृथगुपधिमणैर्ब्रह्म बदशमेवन्तत्रोपाधिव्यपाये भवभृदयमियाब्रह्मतामित्ययुक्तम् । स्वानारम्भदौस्थ्यात् प्रतिनियतगुणप्रत्यभिज्ञाघदृष्टेश्छिन्नाच्छिन्नांशचिन्तोदितबहुविहतेस्साम्यशब्दाच मुक्तौ ॥२७ मायोदन्वत्यपारे प्रतिफलति मृषावीचिषु ब्रह्मचन्द्रश्छायांशास्तस्य जीवा इति कतिचिदुशन्त्येतदुन्मत्तगीतम् । न ब्रह्मद्रष्टतेषामचिदपि हि तथा खेन कल्प्यो न जीवः कसे माक् स्वाात्महानस्त्रितयसमधिकः कल्पकस्त्वत्र मृग्यः॥२८ सन्मानं ब्रह्म सर्वानुगतमिह पुनर्नित्यसिद्धास्त्रयोंशाः जीवेशाचित्पभेदादिति च कतिचनेदं च नोदश्चनीयम् । सत्तामात्रानुवृत्तेस्तदधिकवपुषश्शासितुब्रह्मतोक्तेब्रह्मवैविध्यवाक्यं निरवयवतया निश्चितेऽन्याशयं स्यात् ।। २९ मेरोरंशः किरीटप्रभृतिरिति नयानित्यभिन्नेऽशंतोक्तिस्साजात्याल्पत्वमूला गमयितुमुचितेत्यागमासन्नपक्षे ! अंशोक्तिस्स्यादमुख्या स हि निपुणधियामेकवस्त्वेकदेशस्वस्माज्जीवो विशिष्टे भगवति गुणवत्तत्पकारोंश उक्तः ॥ ३० उक्तं नित्योपलब्धिप्रभृति परमते पूर्वमेव ह्यनिष्टं भूयस्तादृक्प्रसङ्गः प्रकथित इह किं भोगसङ्कीर्णतादेः। मैवं पूर्वहि बाह्यप्रमृतिमशमयत्साम्पतं ब्रह्मवादव्याजोसिक्तान् कुदृष्टीन् परिहतिरिति च स्याद्भविष्यन्मतेषु ॥ मिथ्याज्ञानादिचक्रे मरुति भगणवद्भूर्णमानस्य जन्तोः प्रत्यक्तत्त्वप्रबोधाद्भवपरिहरणे सर्वतन्त्राविगीते ।
For Private And Personal Use Only