________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.]
प्राणोत्पत्त्यधिकरणम्. शुद्धात्मज्ञानगी परभजनभिदामङ्गभेदांश्च वक्ष्यन्मीमांसारम्भसिध्यद्वपुषमपि पुनश्शोधयामास जीवम् ॥ ३२ कुप्तियोमादिकेऽपि क्रमभुवि च विभोः प्राच्यतत्त्वैर्विशिष्टाजीवस्यौपाधिको तु प्रजननविलयौ चिद्धनज्ञात्तास्य । कर्तृत्वं पारतन्त्रयं गुणतनुनयतो विश्वरूपांशताचेत्याम्नायान्योन्यबाधव्यपनयनवियत्पादसाध्यानि सप्त ॥ ३३ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां द्वितीयस्याध्यायस्य तृतीयः पादः ॥ ३ ॥
--(अथ द्वितीयस्याध्यायस्य चतुर्थः पादः ॥)...
उपोद्धातः॥
अक्षायुत्पत्त्यनूक्तौ नहि फलमधिकाशङ्कनं त्वत्र मन्दन्तत्संख्यादेः परीक्षाप्यनुकृतबलिभुग्दन्तचिन्तेति चेन्न । एतेष्वब्रह्मकार्य किमपि कथयतां बाधनेनार्थवत्त्वातत्साक्षात्संगतिस्स्यात् प्रथमचरमयोर्मध्यमानां प्रसङ्गात् ॥ १ अष्टावत्राधिकाराः प्रथममिह वियन्नीतिरुक्तेन्द्रियाणान्तेजोबनोक्तनीतिन्द्रढयति चरमे व्यष्टिभेदस्य सृष्टौ । संख्यामानादिचिन्तास्वपि तदुपहितोपासनाद्यैः फलं स्यात् प्राणादिभ्यः प्रमाता पृथगिति विशदीकर्तुमप्येष पादः॥ १
प्राणोत्पत्त्यधिकरणम् ॥१॥ अग्रे सत्तामृषीणां श्रुतिरभिदधती प्राणतां वक्ति तेषामात्र ब्रह्मैव वाच्यं बहुवचनहतेस्तेन नित्याक्षसिद्धिः। मैवन्तत्सृष्टिदाढर्याद्वहुवचनमिदं पाशनीत्यैव नेयं पाणर्षित्वे परात्मन्यपि हि सुघटिते तनिरुक्त्यादिसाम्याव ॥३
For Private And Personal Use Only