SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् भोक्तृत्वस्याप्यभावे प्रसजति वितथं बन्धमोक्षादिशास्त्र प्राणादानाद्विहारात् प्रकृतिसमधिकोऽस्मीति योगाश्च कर्ता ॥१५ व्यापारज्ञानवाञ्छाप्रशकनयतनायोगयुक्तिस्तु मन्दा कार्ये सामग्रयपेक्षे विधितदितरयोलॊकसिद्धा प्रवृत्तिः । सार्थ शास्त्रं हितोक्त्या नियतिनियमिता शास्त्रयोग्या दशा सा ज्ञाता कर्ता च भोक्ता तदयमिह पुमान् भाति सर्वैः प्रमाणैः॥१६ ... अथ परायत्ताधिकरणम् ॥ ६ ॥)...कर्ता नान्यतन्त्रस्मरति खलु तथा पाणिनिश्चान्यथा चेत् आज्ञा कुर्यान्न कुर्यादिति तु निगलिते धावनादेशवत् स्यात् । मैवं कर्माक्षकालप्रकृतिपरवशे कर्तृतां तत्फलं च खीकृत्यात्मेशमात्रे श्रुतिशतविदिते द्वेष इत्थं दुरन्तः॥ १७ साधारण्येन हेतुस्सलिलमिव विभुस्सर्वकार्याङ्कराणां वैषम्यं त्वाविरिश्चात् प्रतिनियतफलैः प्राणिनां कर्मबीजैः । साम्यं स्वस्य खगीतं श्रुतमपि तदिहाधोनिनीषादिभेद स्ताहकर्मानुरूपं फलमिति नियतोऽनादिरेष प्रवाहः॥ १८ काले दुःखोपशान्तिञ्जनयति भगवान् व्याजमात्रावलम्बी या दुःखापाचिकीर्षा परहितमनसस्सैव तस्यानुकम्पा । दत्ते देहादियोगं दिशति च निगमं वक्ति वेदान्तसारं निस्सीमानन्दयोगं निरुपधि समये सौति घुसान्तयैव ॥ १९ दोषस्स्यानिग्रहांशो यमयितुरिति चेन्नोपमर्दासहत्वात् खानिष्टनेश्वरे हि प्रसजति न परानिष्टमस्य प्रतीपम् । कारुण्यं सावकाशं कचिदिति कथितं साक्षितायश्च सुस्थं दृष्टे चैतत्स्वाभावे फलद इति धिया युज्यते तत्मपत्तिः॥ २० For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy