________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम् भोक्तृत्वस्याप्यभावे प्रसजति वितथं बन्धमोक्षादिशास्त्र प्राणादानाद्विहारात् प्रकृतिसमधिकोऽस्मीति योगाश्च कर्ता ॥१५ व्यापारज्ञानवाञ्छाप्रशकनयतनायोगयुक्तिस्तु मन्दा कार्ये सामग्रयपेक्षे विधितदितरयोलॊकसिद्धा प्रवृत्तिः । सार्थ शास्त्रं हितोक्त्या नियतिनियमिता शास्त्रयोग्या दशा सा ज्ञाता कर्ता च भोक्ता तदयमिह पुमान् भाति सर्वैः प्रमाणैः॥१६
... अथ परायत्ताधिकरणम् ॥ ६ ॥)...कर्ता नान्यतन्त्रस्मरति खलु तथा पाणिनिश्चान्यथा चेत् आज्ञा कुर्यान्न कुर्यादिति तु निगलिते धावनादेशवत् स्यात् । मैवं कर्माक्षकालप्रकृतिपरवशे कर्तृतां तत्फलं च खीकृत्यात्मेशमात्रे श्रुतिशतविदिते द्वेष इत्थं दुरन्तः॥ १७ साधारण्येन हेतुस्सलिलमिव विभुस्सर्वकार्याङ्कराणां वैषम्यं त्वाविरिश्चात् प्रतिनियतफलैः प्राणिनां कर्मबीजैः । साम्यं स्वस्य खगीतं श्रुतमपि तदिहाधोनिनीषादिभेद स्ताहकर्मानुरूपं फलमिति नियतोऽनादिरेष प्रवाहः॥ १८ काले दुःखोपशान्तिञ्जनयति भगवान् व्याजमात्रावलम्बी या दुःखापाचिकीर्षा परहितमनसस्सैव तस्यानुकम्पा । दत्ते देहादियोगं दिशति च निगमं वक्ति वेदान्तसारं निस्सीमानन्दयोगं निरुपधि समये सौति घुसान्तयैव ॥ १९ दोषस्स्यानिग्रहांशो यमयितुरिति चेन्नोपमर्दासहत्वात् खानिष्टनेश्वरे हि प्रसजति न परानिष्टमस्य प्रतीपम् । कारुण्यं सावकाशं कचिदिति कथितं साक्षितायश्च सुस्थं दृष्टे चैतत्स्वाभावे फलद इति धिया युज्यते तत्मपत्तिः॥ २०
For Private And Personal Use Only