________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.
कधिकरणम् . -- (अथ शाधिकरणम् ॥ ४ ॥)...कैविज्ञानत्वमानं कथितमुपधिजा ज्ञातृतैवात्मनोऽन्यैस्तनाम्नायादिबाधं प्रथयति विविधं ज्ञोऽत इत्यादिसूत्रैः। पूर्वन्यायादमुष्मिा जनिलयरहिते नित्यबोधेऽत्र चोक्ते संकोचाधईबुद्धेर्बिकृतिवचनमप्यस्य सद्वारकं स्यात् ॥ १० ज्ञातृत्वं ज्ञानता च श्रुतिभिरभिदधे नात्र पक्षे पतामस्सर्वत्रात्मा न भायात् किमिति न निगमैर्देहिनोऽणुत्वसिः। खाभासैकखमूर्तेरविशदमहसस्सर्वदा भानमिष्टं धीसंकोचात् मुषुप्तिप्रभृतिषु विशदोल्लेखमात्रोपरोधः॥ ११ धर्मस्थे त्वेवकारे त्रिविधमपि भवेत्तद्वयवच्छेदकत्वं धर्मिण्यस्यान्वये स्यात्तदितरविषये तस्य धर्मस्य हानिः । जानात्येवेत्यबोद्धा न भवति जडता ज्ञानमात्रोक्तिवार्या ज्ञानालोपादिवाक्यानुगुणविषयतां यात्यसावेवकारः॥ १२ उत्क्रान्तिस्पन्दनाणूपमितिवचनतोऽणीयसश्शक्तिलाभे धीभूम्ना योगपद्यं त्ववयवनयतोऽनेकमूर्तिग्रहेऽपि । यनाम्नातं विभुत्वं परविषयमिदं भाति तात्पर्यलिङ्गजीवे व्यापित्ववादो मतिमहिमपरस्वच्छताचाशयो वा ॥ १३
..(अथ कर्तधिकरणम् ॥ ५ ॥).rnमातृत्वं पुंस इत्थं भवतु तदपि नामुष्य कर्तृत्वसिदिश्श्रुत्यायैस्तभिषेधाद्विकृतिविरहितश्चेत्यसद्दष्टबाधात् । कर्तृत्वापह्नवोक्तेरविकृतिवचसोऽप्यान्यपर्य हि गीत कर्ता शास्त्रार्थवत्त्वात्तदयमिह न च स्यादबोद्धर्नियोगः॥ १४ किश्च स्वोत्यादिभमो निगदितुरहमः कर्दताया निषेधो यधन्यस्याहमर्यातदिदमुपनिषदेदिनस्सिदसाख्यम् ।
For Private And Personal Use Only