________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारापल्याम्
[भ. २. इष्टाश्शन्दाद्यवस्थास्तव निरवयवद्रव्यवर्गेऽपि तस्मात् व्योमन्युत्पत्तिरुक्ता श्रुतिषु तदितरोत्पत्तितुल्या न बाख्खा ॥४
-- (अथ तेजोधिकरणम् ॥ २ ॥).-..कूटस्थाब्रह्मणस्स्याज्जगदखिलमिदं पुत्रपौत्रादिनीतेरेतस्मात् प्राण इत्याद्यपि सुगममिहेत्यादिरूहोऽत्र मोहः । पाणखान्तादिपाठक्रमत इतरसंक्षोभणेऽतिप्रसङ्गादीक्षानुस्यूतिदृष्टेः प्रथममिव परं सौति तत्तच्छरीरम् ।। __ --(अथात्माधिकरणम् ॥ ३ ॥ ) . द्रव्यं सर्व हि नित्यं कथितमवयविद्रव्यभङ्गेन पूर्व नित्यत्वं सूत्रकारः पुनरपि पुरुषे किं विशिष्याभिधत्ते । सत्यनामान्तरार्हामिह नुदति दशां चेतनस्यानुपाधेः प्रत्यक्त्वज्ञत्वधर्मों तदिह नियमितौ शाश्वतौ क्षेत्रिणोऽपि ॥ ६ सच्छन्दार्थातिरिक्तं जनिमदखिलमित्यैतदात्म्यादिसिद्ध प्रोक्ता सृष्टिश्च जीवे निरवयवनयस्त्वम्बरादौ निरस्तः । जीवोत्पत्तिस्ततस्स्यादिति न सदकृताभ्यागमादिप्रसङ्गानित्यत्वाजत्वकण्ठोक्तिभिरपि जननं त्वस्य देहादियोगः ॥ ७ देहात्मत्वे जनिस्स्यान्न तदिह घटते जातमात्रस्य रागाव ज्ञाने किण्वादिमेघोपलशबलपटप्रक्रियाप्यत्र दुस्स्था । देहे गेहादितुल्या ममकृतिरनघा दोषतस्त्वैक्यमोहः क्षिप्त चैक्यानुमानं बलवदनुमितेश्शास्त्रतस्तर्कतश्च ॥ देहं देहातिरेके तदवधिनियतपाणबुद्ध्यक्षरूपं धीसन्तानं च नित्यं प्रलयविलयिनं स्थास्नुमप्यापवर्गात् । डिण्डीराभं सदधाववितथविकृतौ जीवमिच्छन्त इत्थं निधूता दरमत्र थुतिभिरितरवद्वाघदोषोज्झिताभिः ।।
For Private And Personal Use Only