SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा-३ वियदाधिकरणम् पादेऽस्मिन् कापिलस्थैः कणभुगनुगतैर्वृद्धवैभाषिकाद्यैयोगाचाराभिधानस्सुगतमतरहश्शून्यवादप्रसक्तैः । अहत्सिद्धान्तभक्तैः पशुपतिसमयस्थायिभिश्वोपरोधं क्षिप्त्वाथो पञ्चरात्रे श्रुतिपथमवदत् पञ्चमाम्नायदर्शी ॥ ४४ इति श्रीकवितार्किकसिंहस्य सर्वतत्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां द्वितीयस्याध्यायस्य द्वितीयः पादः ॥ २ ॥ ---(अथ द्वितीयस्याध्यायस्य तृतीयः पादः)... उपोद्धातः॥ सर्व साङ्ख्यास्तु नित्यं क्षणिकमखिलमप्यत्र वैभाषिकाद्या नित्यानित्यं समस्तं जिनपरिपठितां सप्तभङ्गी पठन्तः । नित्यानित्ये विभज्याप्यभिदधति विपर्यस्य वैशेषिकाद्याश्श्रुत्युत्थांस्तान् निरुन्धन् श्रतिभिरथ वियत्माणपादौ युनक्ति ॥ वियदधिकरणम् ॥ १॥ पूर्वत्राधिक्रियायां पुरुषजनिवचो नित्यतोक्त्या निरुढं व्योमोत्पत्तौ तथैव स्थितिरिति वचसोाहतौ वक्ति कश्चित् । सिद्धान्ती व्योमसृष्टिर्निगमशतमिता नान्यथा सिद्धिरस्यां वायुव्योमामृतोक्ति निविधिविहतेत्युक्तिवैषम्यमाह ॥ २ तेजःप्राथम्यदृष्टेरमृतवचनतोऽनंशकद्रव्यभावाद्वयोमन्युत्पत्तिवाक्स्यादुपहितविषयैवात्मनीवेति चेन्न । प्राथम्यस्याश्रुतत्वात् प्रथमपठनतः कल्पनेऽन्येन बाधात् किंचामत्योंक्तितुल्यं त्वमृतपदमिहानेकवाक्यैककण्ठ्यात् ।। ३ यौक्तस्सत्कार्यवादश्श्रुतिभिरनुमतो नावयव्यस्ति सृज्यस्तत्तद्रव्येषु नामान्तरभजनसहावस्थया सृष्टिवादः । For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy