________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसाराषल्याम् जीवस्योत्पत्तिमाह प्रथयति च मनो जीवतत्त्वप्रसूतन्तच्चाहंकारहेतुं व्यपदिशति ततः पञ्चरात्रन्न मानम् । मैवं जीवादिवाचो ह्यभिदधति विभोयूहभेदानिहातस्तत्तत्तत्त्वाभिमानानियतिमधिगता तेषु तत्तत्समाख्या ॥ ३८ जीवोऽत्रानाद्यनन्तः कथित इति तदुत्पत्तिपक्षो न हीष्टशब्दस्संकर्षणादिर्न कथमपि समन्वेति जीवादिमाने । श्रौतस्मृष्टिक्रमश्च स्वयमनुपठितस्तद्विरुद्धन्न कल्प्यन्तस्माच्छ्रत्या मिथो वा न विहतिरिह तत्तन्त्रतात्पर्यदृष्टेः ॥३९ सांख्या वैशेषिकाश्च श्रुतिपरिपठितन्धर्ममैच्छन्न तत्त्वं तत्त्वाचारौ तु बुद्धक्षपणकपशुपत्युक्तिषु श्रुत्यपेतौ । वेदोपस्कारिविष्णुस्मृतिवदवितथे पश्चरात्राख्यतन्त्रे तत्त्वं त्रय्यन्तसिद्धं चरणमपि समं गृह्यभेदादिनीत्या ॥ ४० स्मर्यन्ते पञ्चयज्ञा मुनिभिरपि नमस्कारमन्त्रेण शूद्रे तत्राधीतं हविष्कृत्प्रभृतिपदमिहाप्यंशतोऽस्याधिकारः। योज्या दक्षोक्तकालक्रमगतिरभिगत्यादिभेदे तदुक्ते ग्राह्य पश्चिष्टिसोमप्रभृतिवदखिलं युक्तितस्सङ्कलय्य ॥ ४१ जातावाचार्यशब्दः कचिदिति न तथाचार्यदेवो भवेत्याद्यानाते तत्पतीतिस्स्मृतिषु नियमिताल्लक्षणात्तत्मवृत्तेः। तद्वत् स्यात् सात्वतादावगतिकविषये रूढिभङ्गो न दोषः विप्रादेरत्र शास्त्रे स्थितिरपि बहुधा भारतादौ प्रसिद्धा ॥ ४२ योगास्साङ्ख्यव्युदासात् कणचरदमनादक्षपादानुयाता बौद्धोन्माथेन लोकायतमुषितधियो जैनभङ्गात्तदुत्थाः। पत्युस्तन्त्र पशूनां प्रकटितविहतौ तादृशापधुनिष्ठा ध्वस्तास्त ल्यतकोगमशरणतया साकमस्मिन् कुग्भिः ॥ ४३
For Private And Personal Use Only