________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. २. ]
उत्पत्त्यसम्भवाधिकरणम्
श्रुत्यान्योन्यं च बाधस्स्फुट इह तदसौ शापदुष्टाई उक्तः । अग्राह्यान्' भैतिकानामनुसृत निगमास्स स्मरुस्तत्प्रविष्टान् तत्वेऽप्यनान्यथात्वं सुगतजिनमतानन्तरोक्तिः क्रमाप्ता ॥ ३२ निष्ठा सर्वेषु नारायण इति वचनाद्धेत्वहन्तव्य तोक्तेमनत्वोक्त्या च तन्त्रान्तरमपि महितं वेदवद्भारतादौ । नातो बौद्धादिवत्तन्निरसनमिति चेत् सत्यमंशे तु बाघ - स्स्यानासौ पञ्चरात्रे क्वचिदपि तदिह स्वीकृतिर्वेदतुल्या ॥ ३३ दृश्यन्ते संगृहीता जगति हि समयास्ते च राज्ञानुपाल्यास्तस्मान्नः पक्षपातः क्वचिदनुचित इत्यर्भकमायचोद्यम् | मुग्धैरन्ये गृहीता भवतु समयसंरक्षणोक्तिश्च धर्म्ये निष्ठैक्योक्तिस्तदन्यग्रहविहतिपरा तद्विरुद्धोक्तिदृष्टे ॥ अथोत्पत्त्यसम्भवाधिकरणम् ॥ ८ ॥ ) -
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
४३
३४
प्रामाण्यं कर्मकाण्डस्मृतिनयवशतस्सात्त्वतस्यापि सिद्धं पादेऽस्मिन् संगतिश्च प्रतिमतदमने नास्त्यमुष्येति चेन्न । प्रत्यर्थित्वं विरोधभ्रममपनयता पञ्चरात्त्रस्य वार्य दुस्तर्काद्यत्थितोक्त्या तदितरसमयेष्वित्यनुस्यूतसिद्धिः ॥ ३५ दृष्टाऽस्मिन्वेदनिन्देत्यनभिमतमृषेस्साच्चते वैदिकत्वं मैवं वैशद्यमूलस्तुतिपरवचने वेदवैरस्यहानेः । संगृह्यान्नायसारं प्रणयति भगवांस्तद्धि भक्तानुकम्पी श्रौतस्मार्तादिवच्च व्यभजदिह विभुर्वैदिकन्तान्त्रिकं च ॥ वेदानां मानतोक्तेस्तदनुसरणतस्स्वस्य तन्मूलतोक्त्या व्यावृत्तिर्भाति बाह्यागमत इति न तत्तुल्यभावोक्तिराष । का हानिः क्षुद्रविद्याशबलमिति यथा तादृशे वेदभागे मोक्षस्य प्रत्ययार्थ त्वगणिषत परं साच्चते सिद्धिभेदाः ॥ ३७
३६.
१. वैदिकाना. पा॥