________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भधिकरणसारावल्याम्
[अ.२० भ्रान्तौ सर्वत्र तत्तत्परमतकथकैराहताः पक्षभेदाः प्रायो बुद्धिर्यथार्था श्रुतिविदभिमता क्वापि भेदाग्रहादि ॥ २६
(एकस्मिन्नसम्भवाधिकरणम् ॥ ६ ॥---- संवादात् क्वापि भागे जिनमुनिवचसश्शेषमप्यस्तु मानन्तस्मात्तेनोपरोध्योपनिषदिति कचोल्लुञ्छनानान्दुराशा । वैषम्यस्यापि दृष्टेर्न यदि सुगतवागेवमेवास्तु सत्या तेनान्योन्यं निरोधात् पुरुषवचनयोरमकम्प्या श्रुतिनः॥ २७ सच्चासच द्वयश्च द्वितयसमधिकन्तञ्च पूर्वैस्सहेति स्यादस्तीत्यादिवाचा परिहितगगनैर्गीयते सप्तभङ्गी । व्याघातस्तैर्यदीष्टस्स्वसमयविहतिर्यद्यनिष्टः परोक्तेस्तद्वाक्यैनं क्षतिस्स्यान च निरुपधिकः क्वाप्यसत्त्वादियोगः॥ वृद्धिहासौ यथार्ह प्रतितनु भविनान्देहभङ्गे विमानम्मुक्तौ नित्योर्ध्वयानप्रभृति गुरुतया नित्यपातं क्षमादेः । धर्मादेर्व्यापकत्वं गगनवदथवा तादृशं पुद्गलत्वन्दुस्तकैः कल्पयन्तश्श्रुतिनयकुशलैदरमुत्सारणीयाः॥ २९
(अथ पशुपत्यधिकरणम् ॥ ७ ॥)--- सर्व जानाति रुद्रश्श्रुतिषु च महितस्सत्यवादी च दृष्टः प्रख्यातन्तद्रतञ्च क्वचिदुपनिषदीत्यस्तु मानन्तदुक्तिः । मैवन्देवेन दैत्यप्रमथनरुचिना मोहशास्त्राणि कुर्वित्यादिष्टो शेष तन्त्रं निजमकृत ततस्तन्न शिष्टोपजीव्यम् ॥ ३० प्राजापत्ये हि वाक्ये प्रकटमुपनिषत् प्राह देहात्मवादं चके लोकायतन्तत् सुरगुरुरभजन्मोहनत्वं मुकुन्दः । कण्वस्थाने च लोकायतिकपरिबृढा भारतेऽपि प्रगीताः कार्यार्थ विप्रलम्भस्तदिह पशुपतेस्तद्वदेवोपपन्नः ॥ शैवाघाख्याविशेषैः पशुपतिसमयस्स्याचतुर्धान्यथा वा
For Private And Personal Use Only