________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.]
महहीर्घाधिकरणम् पागेवारम्भणोक्तावपहृतविषया प्रागसव्यकृप्तिः काणादानामिदानी क्षिपति बहुमुखं कारणप्रक्रियांशम् । वेधा हेतौ विभक्ते त्वनुमितिशरणैस्तत्तदंशैर्यथार्ह व्याघातादीन्विकल्पक्रमविविधगतीन् व्याहरत्यत्र सूत्रैः॥ ९ दृष्टस्याणोः प्रसूति घणुकमणुमपि स्थापयन्तोऽनुमित्या दृष्टाकारानुसारान्न निरवयवतायन वक्तुं क्षमेरन् । सर्व सधेत सूक्ष्मे प्रमितिपरवतां जालकालोकलक्ष्ये तद्भागान् ख्यापयेद्वा स्मृतिरफलतया त्वान्यपर्येण नेया ॥ १० विश्रान्तिर्न कचिच्चेदवयवनिवहानन्त्यतो मानसाम्यं माषक्षोणीभृतोस्स्यादिति यदि तदसत्तारतम्यादनन्ते । वैषम्यं पक्षमासमभृतिषु नियतं नानन्तेष्वनिष्टं पारावर्यश्च जात्योर्न किमनुकथितं व्यक्त्यनन्तत्वसाम्ये ॥ ११ नादृष्टं किश्चिदन्यच्छतिसरणिजुषान्देवतानुग्रहादेरन्यत्वे तस्य तज्ज्ञैरधिकयतनवत् कृप्तिरादौ व्युदस्ता । यत्ने यत्नानपेक्षा न किमनुमनुते स्याददृष्टेऽपि तद्वत् भूतस्थादृष्टवादे यणुकृदणुगतादृष्टकल्पोऽत्र लूनः ॥ १२ नित्यं सम्बन्धमेके निजगदुरपृथक्सिद्धसर्वानुवृत्तं नित्यं नित्येष्वनित्येष्वपि कतिचिदिमन्तावदायुष्कमाहुः । तत्तद्वन्द्वखभावप्रतिनियतिमुचा स्यान तेन व्यवस्था गुर्वी त्वन्यस्य कुप्तिः कथमधिकजुषां नानवस्था न दोषः॥ निर्धते सूत्रकारैरवयविपरमाण्वात्मके द्रव्यवर्गे विश्व व्याप्त्येकलक्ष्यं परममहदसत् स्यादथाद्रव्यमेव । मैवन्दृष्टाणुतत्संहति तदुभयसम्बन्धसिद्धेरवाधादागन्तुक्षोणिताथैः श्रुतिरपि जगदारम्भणं बम्भणीति ॥ १४
For Private And Personal Use Only