________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
म. २. तुल्याक्षेपोपपत्तीश्रुतिनियतिमुचा कल्पनासम्मृशन्तो दृष्टमापखुवीरन् लघुमनुमिनुयुश्शेषमिच्छन्ति शास्त्रात् ॥ ३ कार्य किंचित् कुविन्दप्रभृतिविरचितन्दृश्यतेऽन्यच्च सर्व कायत्तं श्रुतन्तत् क्वचिदपि न पराधीनताभङ्गदृष्टिः । पवन्धक्षीरपाथस्तृणजलदतटिद्वाय्वयस्कान्तपूर्वैः दृष्टान्तैर्न त्वदिष्टं फलति तदखिलं चेतनाधिष्ठितं नः ॥ ४ नन्वत्राचेतनानां स्खसमुचितविधौ कर्वधीनत्वमुक्तं शास्त्रारम्भे विधातुर्व्यनुददनुमिति किं परस्सूत्रकारः। पृच्छेयं नातितुच्छा शृणु तदवहितस्सर्वकन्नानुमातुं नापह्रोतुं च शक्यस्तदुभयनियमादर्शनादित्यमस्त । सत्त्वाद्यान् द्रव्यभेदांस्त्रिगुणमितिसमाहारतः कल्पयन्तस्तेषां नित्यं विभुत्वे समविषमदशाद्यत्र कीदृग्वदेयुः । अन्योन्याध्यासकृप्तिः प्रकृतिपुरुषयोर्भोगमोक्षोपपत्यै च्छायापत्त्यादिनीत्या कथमियमुभयाचेतनत्वे घटेत ॥ पुंसां भोगापवर्गप्रभृति फलमिदन्तच्च सर्व प्रधाने दृष्टुत्वादेश्च कृप्तिः पुरुष इह पृथग्द्रष्टुतादिश्च बुद्धौ । मुक्त्यै बद्धस्य शास्त्र मुनिरकृत ततो नित्यमुक्तोऽस्मि चेत्याचन्योन्यव्याहतोक्ति वृषलपरिणये जैनभक्ता जपन्तु ॥ ७
--(अथ महद्दीर्घाधिकरणम् ॥ २ ॥)... कल्प्योपादानमेकं परममहदधिक्षिप्य नानाविधाणूपादानौघस्य दृष्टात् समधिकवपुषः कल्पनेऽनिष्टमाह । पाज्ञाधिष्ठानशून्यप्रकृतिपरिणतिः पानिरस्ताथ सेशं सूक्ष्माणुद्रव्यमूलद्वयणुकमुखजगत्सृष्टिपक्षं पिनष्टि ॥
For Private And Personal Use Only