________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घेदान्तदीपे
[म.४. श्वीयते । तथैव तत्र श्रुतिराप १"इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" इति २ "रमणीयचरणाः" इति च । कर्महेतुकमनुष्यादिभावोऽपामेव भूतान्तरसंसृष्टानामिति चिदचिद्विवेकं प्रतिपाद्य३ "तद्य इत्थं विदुः" इति भूतसूक्ष्मव्यतिरिक्तात्मखरूपोपासनमेव विदधाति॥१५॥
इति वेदान्तदीपे कार्याधिकरणम् ॥ ५ ॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे चर्थस्याध्यायस्य
तृतीयः पादः ॥३॥
१. छा. ५-९-१
-२. छा, ५-१०-७
-३. छा. ५-१०-१॥
For Private And Personal Use Only