SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] आतिवाहिकाधिकरणम् . ४५५ षीतकिनः १“अग्निलोकमागच्छति" इत्यादिना लोकशब्दानुविधानेनाचिरादीन् पठन्तीति ॥ --(सिद्धान्तः)..एवं प्राप्ते ब्रूमः-आतिवाहिकाः-इति।विदुषामतिवाहे परमपुरुषेण नियुक्ताः आतिवाहिकाः देवताविशेषा एतेऽचिरादयः । कुतः ? तल्लिङ्गात्-अतिवहनलिङ्गात् । अतिवहनं हि गन्तॄणां गमयितृत्वम् । गम यितृत्वं च २"तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयति" इत्युपसंहारे श्रूयमाणं पूर्वेषामप्यविशेषश्रुतानां स एव सम्बन्ध इति गमयति । वदन्ति चार्चिरादयः शब्दाः अचिराद्यात्मभूतानभिमानिदेवताविशेषान् । ३"तं पृथिव्यब्रवीत्" इतिवत् ॥ ४ ॥ ___ यद्येवं २"तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयति" इति वैद्युतस्यैव पुरुषस्य ब्रह्मगमयितृत्वश्रुतेर्विद्युतः परेषां वरुणादीनां कथमातिवाहिकत्वेनान्वय इत्यत्राह वैद्युतेनैव ततस्तच्छ्तेः । ४।३।५॥ ततः-विद्युत उपरि, वैद्युतेन-अमानवेनैवातिवाहिकेन विदुषामाब्रह्मप्राप्तेर्गमनम् । कुतः तच्छ्रुतेः २ “स एनान् ब्रह्म गमयति" इति तस्यैव गमयितृत्वश्रुतेः । वरुणादयस्त्वनुग्राहका इति तेषामप्यातिवाहिकत्वेनान्वयो विद्यत एव ॥ ५॥ ____ इति श्रीशारीरकमीमांसाभाये आतिवाहिकाधिकरणम् ॥ ४ ॥ वेदान्तसारे-आतिवाहिकास्तल्लिङ्गात् ।। अचिराद्यभिमानिदेवताविशेषाः विदुषामातिवाहिकत्वेन परमपुरुषनियुक्ताः- इति विज्ञायते, २"सएनान् ब्रह्म गमयति" इति तेष्वेकत्र गमयितृत्वदर्शनात् लिङ्गात् ॥ ४॥ वैद्युतेनैव ततस्तच्छ्रुतेः।। २“चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स १. को, १-अ. ३ ॥ २. छा. ४-१५-५,६ ॥-३. यजु. ५-५-२॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy