SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४२ वेदान्तदीपे [म. ४. ति । यद्यपि निशायां सूर्यरश्मिसम्भवादश्म्यनुसारेण गतिर्निशायामपि सम्भवति; तथापि निशामरणस्य शास्त्रेषु गर्हितत्वात्परमपुरुषार्थलक्षणब्रह्मप्राप्तिर्निशामृतस्य न सम्भवति । शास्त्रेषु दिवामरणं प्रशस्तम्, विपरीतं निशामरणं-१"दिवा च शुक्लपक्षश्च उत्तरायणमेव च। मुमूर्षता प्रशस्तानि विपरीतं तु गर्हितम्" इति । दिवामरणनिशामरणयोः प्रशस्तत्वविपरीतत्वे चोत्तमाधमगतिहेतुत्वेन स्याताम् । अतो निशि मरणमधोगतिहेतुत्वान ब्रह्मप्राप्तिहेतुरिति चेत्-तन्न, विदुषः कर्मसम्बन्धस्य यावदेहभावित्वात् । एतदुक्तं भवति-अनारब्धकार्याणामधोगति हेतुभूतानां कर्मणां विद्यासम्बन्धेनैव विनाशादुत्तरेषां चाश्लेषापारब्धकार्यस्य च चरमदेहावधित्वाद्वन्धहेत्वभावाद्विदुषो निशामृतस्यापि ब्रह्मप्राप्तिस्सिदैव । दर्शयति च श्रुतिः २ "तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये"इति । १"दिवा च शुक्लपक्षश्च" इत्यादिवचनमविद्वद्विषयम् ॥ ____ इति श्रीशारीरकमीमांसाभाष्ये निशाधिकरणम् ॥ १० ॥ वेदान्तसारे-निशि नेतिचेन सम्बन्धस्य यावदेहभावित्वादर्शयति च ॥ १"दिवा च शुक्लपक्षश्च" इत्यारभ्य १"विपरीतन्तु गर्हितम्" इति निशामरणनिन्दनात् , निशि मृतस्य न ब्रह्मप्राप्तिरिति चेत्-न, कर्मसंबन्धस्य यावदेहभावित्वात् , प्रारब्धस्य यावश्चरमदेहावसानभावित्वाच, ब्रह्मप्राप्तिविघ्नहेत्वभावात् । दर्शयति च २"तस्य तादेव चिरं यावन विमोक्ष्ये अथ संपत्स्ये" इति । निशानिन्दा इतरपुरुषार्थविषया ॥१८॥ इति वेदान्तसारे निशाधिकरणम् ॥ १० ॥ वेदान्तदीपे-निशि नेतिचेन्न सम्बन्धस्य यावदेहभावित्वादर्शयति च ॥ विदुषा निशि मृतस्य ब्रह्मपाप्तिरस्ति, नेति संशयः । १"दिवा च शुक्लपक्षश्च उत्तरायणमेव च । मुमूर्षतां प्रशस्तानि विपरीतं तु गर्हितम्" इति १॥-२. डा. ६-१४-२ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy