________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तदीपे
[अ. ३. वेदान्तसारे-एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः।। एवं मुक्तिफलोपासनस्यापि प्रतिबन्धभावाभावयोरित्यनियमः, प्रतिबन्धाभाव एवेति फलोदयावस्थावधृतेः ॥ ५१ ॥
इति वेदान्तसारे मुक्तिफलाधिकरणम् ।। १५ ।।
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे तृतीयस्याध्यायस्य
चतुर्थः पादः ॥ ४॥
समाप्तश्चाध्यायः॥३॥
वेदान्तदीपे-एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावकृतेः।। किं मुक्तिफलान्युपासनानि स्वसाधनभूतातिशयितपुण्यकर्मानन्तरमुत्पद्यन्ते, उत पूर्ववदनियम इति संशयः । मुक्तिफलोपासनसाधनभूतकर्मणां सर्वकर्मभ्यो बलवत्तरत्वेन प्रतिबन्धाभावादनन्तरमेवोत्पद्यत इति पूर्वः पक्षः । तत्रापि ब्रह्मविदपचारस्य ततोऽपि बलवत्तरत्वेन प्रतिबन्धसम्भवादनियम एवेति रा. द्धान्तः। सूत्रार्थस्तु-मुक्तिफलानामप्येवमनियमः । कुतः तदवस्थावधृतेः-प्र. तिबन्धाभावे सति फलावधृतेः । द्विरुक्तिरध्यायपरिसमाप्तिं द्योतयति ॥५१॥
इति वेदान्तदीपे मुक्तिफलाधिकरणम् ॥ १५ ॥
: इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे तृतीयस्याध्यायस्य
चतुर्थः पादः ॥४॥
समाप्तश्चाध्यायः॥३॥
For Private And Personal Use Only