SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] सर्वापेक्षाधिकरणम्. ३७५ मातेपनिहोवाचनपेक्षा विधेति निधीयते । सूत्रार्थस्तु-मतएव विद्यावयभुतेरेव माधानाद्यनपेक्षा तेषु विद्या । अग्नीन्धनं हि-अग्न्वाधानम्॥ २५॥ इति वेदान्तदीपे अमीन्धनायधिकरणम् ॥ ४॥ ( श्रीशारीरकमीमांसाभाष्ये सर्वापेक्षाधिकरणम् ॥५॥...सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्।३।४।२६॥ यदि विद्या यज्ञाचनपेक्षवामृतत्वं साधयति ; तर्हि गृहस्थेष्वपि तदनपेक्षेव सापयितुमईति, यज्ञादिश्रुतिरपि । “विविदिषन्ति" इति - ग्दाकर्मणो वेदनाङ्गतां न प्रतिपादयतीति (सिद्धान्तः)...अत भाह-सर्वापेक्षा-इति। अग्रिहोत्रादिसर्वकर्मापेक्षैव विद्या कर्मवत्स गृहस्थेषु, कुतः १ यज्ञादिश्रुतेः । १"तमेतं वेदानुवचनेन ब्रामणा विविदिपन्ति योन दानेन तपसाऽनाशकेन" इत्यादिना यज्ञादयो हि विद्याङ्गत्वेन श्रूयन्ते । यज्ञादिना विविदिषन्ति वेदितुमिच्छन्ति, यहादिभिर्वेदन प्राप्तुमिच्छन्तीत्यर्थः। यज्ञादीनां ज्ञानसाधनत्वे सत्येव बशादिभिः ज्ञान प्राप्तुमिच्छन्तीति व्यपदेश उपपद्यते; यथा असेईननसाधनत्वे सति असिना जिपांसतीति व्यपदेशः। अतो यज्ञादीनां शानसाधनत्वमवगम्यते । मानं च वाक्यार्थज्ञानादर्थान्तरभूतं ध्यानोपासनादिशब्दवाच्यं विशदतमप्रत्यक्षतापमस्मृतिस्पं निरतिशयप्रियमहरारभ्यासाधेयातिशयमाप्रयाणदनुवर्तमानं मोक्षसाधनमित्युक्तमस्माभिः पूमेव ; वक्ष्यति च "आवृत्तिरसदुपदेशात्" इत्यादिना । एवंरूप च ध्यानमहरहरनुष्ठीयमानैनित्यनैमित्तिककर्मभिः परमपुरुषारापनस्पैः परमपुरुषप्रसादद्वारेण जायत इति यज्ञादिना विविदिषन्तीति शात्रेण प्रतिपाद्यते । अतः कर्मवत्सु गृहस्थेषु यज्ञादिनित्यनैमित्तिकसर्वकर्मापेक्षा १... ६.४.२२ ॥-२. शारी. ४.१-१॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy