________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(भीशारीरकमीमांसाभाष्ये अमीन्धनाधिकरणम्।। eurn
अत एव चामीन्धनाद्यनपेक्षा । ३।४।२५॥
स्तुतिप्रसङ्कादवान्तरसङ्गतिविशेषेणार्थद्वयं चिन्तितम् । विद्यावन्त ऊर्ध्वरेतस आश्रमिणस्सन्तीत्युक्तम् १"ऊर्ध्वरेतस्सु च शब्दे हि" इत्यादिभिस्सूतैः इदानीमूर्ध्वरेतसो यज्ञाघभावात्तदङ्गिका विद्या न सम्भवतीत्याशङ्कयाह-अत एव चानीन्धनाधनपेक्षा-इति । यत ऊर्ध्वरेतस आ. अमिणो विधासम्बन्धित्वेन श्रुत्या परिगृह्यन्ते२" प्रमसंस्थोऽमृतत्वमेति" ३"ये चेमेऽरण्ये भदा तप इत्युपासते" "एतमेव प्रवाजिनो लोकमिछन्तः प्रव्रजन्ति" ५"यदिच्छन्तो ब्रह्मचर्य चरन्ति" इत्यादिकया; अत एवोर्ध्वरेतस्सु विद्या अग्रीधनायनपेक्षा-भनीन्धनम्-अमयाधानम् । आधानपूर्वकाग्रिहोत्रदर्शपूर्णपासादिकर्मानपेक्षा तेषु विद्या । केवनखाश्रमविहितकर्मापेक्षेत्यर्थः ॥ २५॥
इति श्रीशारीरकमीमांसाभाष्ये अमीन्धनाद्यधिकरणम् ॥ ४ ॥
वेदान्तसारे-अत एव चाग्रीन्धनाद्यनपेक्षा॥ ऊर्वरेतसाम् ४ ए. तमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजन्ति" इत्यादिश्रुतेरेव विद्यावत्त्वात् ते. ज्वाधानापनपेक्षा विद्या ॥ २५ ॥
इति वेदान्तसारे भनीन्धनायधिकरणम् ॥ ४ ॥ वेदान्तदीपे-अत एव चानीन्धनाद्यनपेक्षा ॥ ऊर्ध्वरेतस्खाश्रमेषु ब्रह्मविद्या सम्भवति, नेति संशयः । यहाधभावात्तेषां तदनिका विद्या न सम्मपतीति पूर्व पक्षः ।राद्धान्तस्तु-५"यदिच्छन्तो ब्रह्मचर्य चरन्ति" ४"एतमेव प्रवाजिनो लोकमिच्छन्तः प्रवजन्ति" इत्यादिश्रुतेः तेषां विद्यावत्त्वावग
शारी.३ ४.१७॥-२. ग.२-२३.१ ॥-1. छा.५-१..॥-४. .. ६-४२२॥-५. कठ. १-२.१५ ॥
For Private And Personal Use Only