SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.४.) पारिवाधिकरणम् . तथा चैकवाक्योपबन्धात् । ३।४।२४॥ "आत्मा वा अरे द्रष्टव्यः" इत्यादिविधिनैकवाक्यतयोपबन्धाबाख्यानानां विद्याविध्यर्थान्येव तानीति गम्यते; यथार "सोऽरोदीत" इत्येवमादेः कर्मविध्यर्थत्वम् ; न पारिप्लवार्थत्वम् ॥ २४ ॥ इति भीशारीरकमीमांसाभाष्ये पारिप्लवार्थाधिकरणम् ॥ ३ ॥ वेदान्तसारे-पारिप्लवार्थी इति चेन विशेषितत्वात् ॥ वेदान्तेषु तत्तद्विद्यारम्भेऽधीताः ३"प्रतई नो ६ घे" इस्याद्याख्यायिकाः पारिनुवार्थाः, ४"आख्यानानि शंसन्ति" इति तत्र विनियोगात्-इतिचेत्न तत्रैव ५"म. नुवैवस्वतः” इत्याद्याख्यानानां विशेषितत्वात् तेषामेष तत्र विनियोगः ॥२३॥ तथा चैकवाक्योपबन्धात् ॥ विद्याविधिनैकवाक्यत्वाच "सोऽरोदीत्" इत्यादिवत् विद्यास्तुस्यों एताः २४ ॥ इति वेदान्तसारे पारिप्लवायधिकरणम् ॥ ३ ॥ वेदान्तदीपे-पारिप्लवार्था इति चेम विशेषितत्वात् । तथा चैकवाक्योपबन्धात् ।। ३"प्रतर्दनो ह वै दैवोदासिः" इस्यादयो घेदान्तेवाल्या. नविशेषाः किं पारिप्लवप्रयोगार्थाः, उत सत्रतत्र विद्याविशेषप्रतिपादनार्थाः इति संशयः। "आख्यानानि शंसन्ति" इति पारिप्लवे विनियोगात्तदर्था इति पूर्वः पक्षः । रादान्तस्तु-४'आख्यानानि शंसन्ति" इत्युक्त्वा ५"मनुर्वैवखतो राजा" इति मन्वाद्याख्याने विनियोगस्य विशेषितत्वात् , ३"तं मामायुरमृतमित्युपास्व" १"आत्मा वा अरे द्रष्टव्यः" इत्यादिविधिनैकवाक्यत्वाच, .२ "सोऽरोदीत्" इत्यादिवद्विद्याविध्यर्था एवास्त्रद्वयमपि व्याख्यातम्॥२३,२४॥ इति वेदान्तदीपे पारिप्लवार्थाधिकरणम् ॥ ३ ॥ १. .. ६.५-६॥-२. यदु. १.५-१।-३, को. ३-१ ॥-४।।-५॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy