SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ४. ] पुरुषार्थाधिकरणम्. ३५७ दृश्यते । साहित्यं चोक्तेन न्यायेन विद्यायाः कर्माङ्गत्वे सत्येव भवति ॥ तद्वतो विधानात् । ३।४।६॥ विद्यावतः कर्मविधानाद्विद्या कर्माङ्गमित्यवगम्यते - १“ आचार्य - कुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमादृत्य कुटुम्बे शुचौ देशे" इत्यादौ । १" वेदमधीत्य " इत्यध्ययनवतः कर्माणि विदधदथबधपर्यन्ताध्ययनवत एव विदधाति । अर्थावबोधपर्यन्तं द्यध्ययनमिति स्थापितम् । अतो ब्रह्मविद्यापि कर्मसु विनियुक्तेति न पृथक्फलाया कल्पते ।। ६ ।। एवं प्राप्ते प्रचक्ष्म Acharya Shri Kailassagarsuri Gyanmandir नियमात् । ३ । ४ । ७॥ इतश्च न विद्यातः पुरुषार्थः । २" कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः" इत्यात्मविदः पुरुषायुषस्य सर्वस्य कर्मसु नियमेन विनियोगात्कर्मण एव फलमित्यवगम्यते । विद्या तु कर्माङ्गमिति ॥ ७ ॥ (सिद्धान्तः (fadira:) अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् । ३ । ४ । ८॥ तुशब्दात्पक्षो व्यावृत्तः विद्यात एव पुरुषार्थः ; कृतः १ अषिकोपदेशात्- कर्मसु कर्तुर्जीवाद्धेयप्रत्यनीकानवाधिकातिशयासङ्ख्येयकल्याणगुणाकरत्वेनाधिकस्यार्थान्तरभूतस्य परस्य ब्रह्मणो वेद्यतयोपदेशात् भगवतो बादरायणस्य विद्यातः ३फलमित्येवमेव मतम् । लिङ्गानि ति - ष्ठन्तु ; वेद्यतयोपदेशस्तु तावत्कर्तुः प्रत्यगात्मनोऽधिकस्यैव । कथम् तदर्शनात् - प्रत्यगात्मन्यशुद्धे शुद्धेऽप्यसम्भावनीयानन्तगुणाकरस्य वेद्यस्य १. छा. ८-१५-१ ॥ २. ईशावास्य २ ॥ ३. पुरुषार्थ इत्ये. पा ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy