SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमते रामानुजाय नमः श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये --(तृतीयाध्याये - चतुर्थः पादः - पुरुषार्थाधिकरणम् ॥१॥ पुरुषार्थोऽतश्शब्दादिति बादरायणः।३।४।१॥ गुणोपसंहारानुपसंहारफला विद्यैकत्वनानात्वचिन्ता कृता; इ. दानी विद्यातः पुरुषार्थः, उत विद्याङ्गकात्कर्मण इति चिन्त्यते । किं युक्तम् ? अतः - विद्यातः पुरुषार्थ इति भगवान् बादरायणो मन्यते; कुतः शब्दाव-दृश्यते योपनिषदः शब्दो विद्यातः पुरुषार्थ ब्रुवन् १"ब्रह्मविदामोति परम्" २ "वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय" ३" यथा नद्यः स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्"इत्यादि।॥१॥ अत्र पूर्वपक्षी प्रत्यवतिष्ठतेशेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः। ३।४।२॥ १. ते. भा. १-अनु ॥-२. पुरुषसूक्तम् ॥-३. मु. ३-२-८ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy