________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमते रामानुजाय नमः
श्रीभगवद्रामानुजविरचिते
श्रीशारीरकमीमांसाभाष्ये --(तृतीयाध्याये - चतुर्थः पादः - पुरुषार्थाधिकरणम् ॥१॥ पुरुषार्थोऽतश्शब्दादिति बादरायणः।३।४।१॥
गुणोपसंहारानुपसंहारफला विद्यैकत्वनानात्वचिन्ता कृता; इ. दानी विद्यातः पुरुषार्थः, उत विद्याङ्गकात्कर्मण इति चिन्त्यते । किं युक्तम् ? अतः - विद्यातः पुरुषार्थ इति भगवान् बादरायणो मन्यते; कुतः शब्दाव-दृश्यते योपनिषदः शब्दो विद्यातः पुरुषार्थ ब्रुवन् १"ब्रह्मविदामोति परम्" २ "वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय" ३" यथा नद्यः स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्"इत्यादि।॥१॥
अत्र पूर्वपक्षी प्रत्यवतिष्ठतेशेषत्वात्पुरुषार्थवादो यथान्येष्विति
जैमिनिः। ३।४।२॥ १. ते. भा. १-अनु ॥-२. पुरुषसूक्तम् ॥-३. मु. ३-२-८ ॥
For Private And Personal Use Only