________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तदीपे वेदान्तदीपे--अज्ञेषु यथाश्रयभावः॥ कर्मानाप्रयाणामुद्रीथाधुपासनानां गोदोहनादिवदाधिकारान्तरत्वेनोपादानानियमः पूर्वोक्तस्सम्भवति, नेति संशयः। न सम्भवतीति पूर्वः पक्षः, १"उदीयमुपासीत" इत्युपासनविधी फलान्तराभवणात्, उदीयसम्बन्धावगतक्रत्वाभावाविरोधात् । एवं विधिवाक्येनैव क्रत्वाभावेऽवगते सतिर"यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरंभवति...तेनोभौ कुरुतः"इति च वर्तमाननिर्देशः३"न स पापं श्लो. कंशणोति"इतिवदर्थवादमा स्यात्।राद्धान्तस्तु-२"यदेव विद्यया करोति... तदेव वीर्यवत्तरम्"इति विद्यायाः क्रतुवीर्यवत्तरत्वं प्रति साक्षात्साधनभाषोऽपगम्यते।एवं फलसाधनतयाऽवगता विद्या किमाश्रित्य फलं करोतीत्यपेक्षायाम् १"मोमित्येतदक्षरमुद्गीथमुपासीत" इत्युद्रीथमाधिस्य कुर्यादिति क्रत्वाभूतो. द्रीयाभयत्वमानं प्रतीयते; अतः फलान्तरसाधनतयाऽवगतस्य क्रत्वाभावो नोपपद्यत इति गोदोहनादितुल्यतयोपादानानियमस्सिध्यत्येव । ३"पस्य पर्णमयी जहूर्भवति न स पापं श्लोकं शृणोति" इत्यत्र तु पर्णताया जुइसम्बन्धाप्रागपापरलोकभवणं प्रति साक्षात्साधनभावो न भूयते; पर्णतासम्बन्धिषुरुषसम्बन्धमानं श्रुतम् । तत्तु ३"पर्णमयी जुहूः" इति श्रुस्यैव प्रथमावगतक्रत्वा भावं न निरुणीत्यर्थवादमात्रमिति विशेषः । सूत्रार्थस्तु-अङ्गेषु - उद्गीथादिवाभितानामुपासनानां यथाश्रयभावः-उद्गीथादिवदहभाषः, गोदोहनाविक्र तस्मिन्वाक्ये फलसम्बन्धाश्रवणादाभावो न विरुध्यत इत्यर्थः ॥ ५९ ॥
शिष्टश्च ॥ शिष्टिः-शासनम् , विधानम् १" उनीथमुपासीत" इति विधानाथ वर्तमाननिर्देशावगतफलसम्बन्धात्प्रागेवोद्गीथसम्बन्धोऽवगत इति तदनभावो न विरुध्यते । अत उपादाननियमः॥६०॥
समाहारात्॥ इतश्च ४"होतृषदनाद्धैवापि दुरुद्रीथमनुसमाहरति" इ. त्युन्द्रीयवेदनहानावन्येन समाधानं ब्रुवत् वेदनस्योपादाननियम दर्शयति । दुरुहीथं वेदनहीनमुद्रीयम् ॥ ६ ॥
गुणसाधारण्यश्रुतेश्च ॥ इतश्चोपादाननियमोऽवगम्यते । प्रणवगुणत्वेनावगतस्योपासनस्य साधारण्यं हि भूयते५"तेनेयं प्रयी विद्या वर्तते ओमिस्वाभावयत्योमिति शंसत्योमित्युगायति" इति । तेनेति प्रकृतपरामर्शात्सोपा. १..छा. १-१-१॥-१. छा. १.१.१०॥-३. ३-का. ५-प्र. ७ मनु ॥ -४. ला. १-५-५॥-५.जा. १.१.१॥
-
For Private And Personal Use Only