________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.
यथावभावाधिकरणम् . खेन कलाभूता इति नियमेनोपादेया एव ।। ५९ ॥
शिष्टेश्व। ३।३।६०॥ शिष्टिः शासनम् , विधानमित्यर्थः । १"उद्गीथमुपासीत" इत्युद्वीथागतयोपासनविधानाचोपादाननियमः। २"गोदोहनेन पशुकामस्य प्रणयेत्" इत्यादिवविधिवाक्येऽधिकारान्तराभवणादुद्गीयानभाव एव हि विधेय इति गम्यते ॥ ६॥
समाहारात्। ३।३।६१॥ __३"होपदनादैवापि दुरुगीथमनुसमाहरति" इत्युपासनस्य समाहारनियमो दृश्यते । दुरुद्गीथं वेदनविहीनमुद्रीथम् । वेदनहानावन्पेन समाधानं ब्रुवत्तस्य नियमेनोपादानं दर्शयति ॥ ६१ ॥
गुणसाधारण्यश्रुतेश्च।३।३।६२॥
उपासनगुणस्य उपासनाश्रयस्य प्रणवस्य सोपासनस्य ४"तेनेयं वयी विद्या वर्तते ओमित्याश्रावयत्योमिति शंसत्योमित्युगायति" इति साधारण्यश्रुतेश्चोपासनसमाहारो गम्यते । "तेन" इति प्रकृतपरामत्सिोपासन एव प्रणवस्सर्वत्र सञ्चरति । अत उपासनस्य प्रणवसहभावनियमदर्शनाचोगीथायुपासनानामुद्गीयादिवनियमेनोपादानम् ॥
(सिद्धान्तः)इति प्राप्त उच्यतेन वा तत्सहभावाश्रुतेः।३।३।६३॥
नचैतदस्ति-यदुद्गीथायुपासनानां क्रतुदीयादिवदुपादाननियमः -इति । कुतः तत्सहभावाश्रुतेः-उद्गीथानभावाश्रुतेरित्यर्थः। अाभा
१. छा. १.१.१॥-२ ॥-३. छा. १-५-५॥-४. छा. १-१-९॥
For Private And Personal Use Only