SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसामाग्वे [.. आनन्दादयः प्रधानस्य । ३॥ ३॥११॥ अत्र ब्रह्मवरूपगुणानां सर्वासु परविद्यासुपसंहारोऽस्ति , नेति विचार्यते । अप्रकरणाधीतानामुपसंहारे प्रमाणाभावात्मकरणश्रुतानामेबोपसंहार इति ॥ -(सिद्धान्तः)--- एवं प्राप्ते भूमः- आनन्दादयः प्रधानस्य-अभेदादिति वर्तते ; प्र' धानस्य गुणिनो ब्रह्मणस्सर्वेपासनेष्वभेदात्,गुण्यपृथग्भावाद्गणानां, सत्रानन्दादयस्तद्गुणा उपसंहर्तव्याः॥ ११ ॥ एवं तर्हि गुण्यपृथग्भावादेवानन्दादिवत्मियशिरस्त्वादयोऽपि "तस्य प्रियमेव शिरः" इत्यादौ ब्रमगुणत्वेन श्रुतास्सर्वन प्रसज्येरन् । नेत्याहप्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे । ३।३।१२॥ ब्रह्मस्वरूपगुणानां प्राप्तावुच्यमानायां प्रियशिरस्त्वादीनामप्राप्तिः, तेषामब्रह्मगुणत्वात् , ब्रह्मणः पुरुषविधत्वरूपणमात्रान्तर्गतत्वात्नियशिरस्त्वादीनाम् । अन्यथा शिरःपक्षपुच्छाद्यवयवभेदे सति ब्रमणोऽप्युपचयापचयौ प्रसज्येयाताम् । तथा च सति २" सत्य ज्ञानमनन्तं ब्रह्म" इत्यादि विरुध्यते ॥ १२॥ . नन्वेवमेव ब्रह्मसम्बन्धिनामवैश्वर्यगाम्भीर्यौदार्यकारुण्यादीनां गुणानामनन्तानां गुण्यपृथक्स्थितत्वमात्रेण तत्राश्रुतानामप्युपसंहारे सर्वे सर्वत्र प्रसज्येरन् , आनन्त्यादुपसंहाराशक्तिश्वः तत्राह इतरे त्वर्थसामान्यात् । ३।४।१३॥ १. ते. भा. ५-२ ॥-२. ते. भा. १. अनु. १ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy