SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमते रामानुजाय नमः श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये ...(तृतीयाध्याये तृतीयः पादः-सर्ववेदान्तप्रत्ययाधिकरणम्।।)... सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्।३।३।१॥ उक्तं ब्रह्मोपासिसिषोपजननाय वक्तव्यं ब्रह्मणः फलदायित्वपर्यन्तम् । इदानी ब्रह्मोपासनानां गुणोपसंहारविकल्पनिर्णयाय विद्याभेदचिन्ता प्रस्तूयते। प्रथमं तावदेकस्या वैश्वानरविद्यादिकायाः अनेकशाखासु श्रयमाणायाः किमेकविद्यात्वम् , उत विद्याभेद इति चिन्त्यते। अविशेषपुनश्श्रवणस्य प्रकरणान्तरस्य च भेदकत्वाच्छाखान्तरे चोभयोरवर्जनीयत्वाद्वियाभेद इति प्राप्तम्। अत एव १ "तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्" इति शिरोव्रतवतामाथर्वणिकानामेव विद्योपदेशनियम उपपद्यते । विद्यक्ये हि विद्याङ्गस्य शिरोव्रतस्यान्येषामपि शाखिनां प्राप्तेनियमो नोपपद्यते ____ --(सिद्धान्तः)--- एवं प्राप्त उच्यते-सर्ववेदान्तप्रत्ययमेकमुपासनमिति । कुतः१ चोदनाधविशेषात्-चोदना तावत् "उपासीत"३"विद्यात्" इत्येवंजातीयको पात्वर्थविशेषविधिः। आदिशब्देन "एक वा संयोगरूपचोदनाख्या १. मु. ३-२-१० ।-२. छा. १-१. १; बृ. ३.४.५ ।।-३. कठ. ६-१७ ।। --४, पूर्व. २.४.९॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy