________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नातिचिराधिकरणम्.
पा. १.]
२१३
बानुपपत्तेस्तदापत्तिवचनं तत्संसर्गकृततत्सादृश्यापत्त्यभिप्रायम् ॥ २२ ॥ इति श्रीशारीरकमीमांसाभाष्ये तत्स्वाभाव्यापत्त्यधिकरणम् ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तसारे—तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ १" यथेतमाकाशम् " इत्यादिना आकाशसादृश्यापत्तिः प्रत्यवरोहत उपदिश्यते, तत्रतत्र सुखदु:खानुभवाभावोपपत्तेः । तदनुभवार्थं हि तत्तच्छरीरता ॥ २२ ॥
इति वेदान्तसारे तत्स्वाभाव्यापत्त्यधिकरणम् ॥ ४ ॥
बेदान्तदीपे - तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ धूमादिना चन्द्रमसं प्रातस्य प्रत्यवरोहप्रकार आम्नायते १ " यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति " इति । 'अत्राकाशादिभावः, किं देवमनुष्यादिभाववदाकाशादिशरीरत्वम्, उत तत्सादृश्यापत्तिरिति संशयः । आकाशादिशरीरत्वमिति पूर्वः पक्षः, श्रद्धावस्थस्य सोमराजभाववत् ; तत्र हि तच्छरीरत्वमेवोच्यते । राद्धान्तस्तु - आकाशादिप्राप्तौ सुखदुःखानुभवाभावात् तत्सादृश्यापत्तिरेव । सुखदुःखानुभवाय हि सोमादिशरीरत्वम् । सूत्रार्थस्तु तत्स्वाभाव्यापत्तिः आकाशादि सादृश्यापत्तिः, उपपत्तेः सुखदुःखानुभवाभावोपपत्तेः ॥ २२ ॥
इति वेदान्तदीपे तत्स्वाभाव्यापत्त्यधिकरणम् ॥ ४ ॥
१. छा. ५.१० ५ ॥
- ( श्रीशारीरकमीमांसाभाष्ये नातिचिराधिकरणम् ।। ७ ।। ) - •• -
नातिचिरेण विशेषात् । ३ । १ । २३ ॥
आकाशप्राप्तिप्रभृति यावई । ह्यादिप्राप्ति किं तत्रतत्र नातिचिरं तिष्ठति, उतानियम इति विशये नियमहेत्वभावादनियमः -
For Private And Personal Use Only