________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
श्रीशारीरकमीमांसामान्ये १"तेषां बल्वेषां भूतानां त्रीण्येव बीजानि भवन्स्याण्डजं जीवजमुद्भिजम्"इति खेदजोद्भिजयोर्दैहारम्भे पश्चमाहुत्यनपेक्षत्वम् ॥ २० ॥
१"आण्डजं जीवजमुद्भिजम्" इस्यत्र खेदजस्य ग्रहणं न दृश्यत इस्याशङ्कयाह
तृतीयशब्दावरोधस्संशोकजस्य ॥१"आण्डजं जीवजमुद्भिजम्" इ. त्यत्र तृतीयेनोद्भिजशब्देन संशोकजस्य स्वेदजस्य अवरोधः सङ्ग्रह इत्यर्थः। भ. तः केवलपापकर्मणां चन्द्रारोहावरोही न सम्भवतः ॥ २१ ॥
इति वेदान्तदीपे अनिष्टादिकार्यधिकरणम् ॥ ३ ॥
-n...(श्रीशारीरकमीमांसाभाष्ये तत्स्वाभाव्यापत्यधिकरणम्
.
तत्स्वाभाव्यापत्तिरुपपत्तेः । ३ । १।२२॥
इष्टादिकारिणो भूतसूक्ष्मपरिष्वक्तास्सानुशयाश्चन्द्रमसोऽवरोहन्तीत्युक्तम् अवरोहप्रकारश्च २ “अथैतमेवाध्वानं पुननिवर्तन्ते यथेतमाकाशम् आकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति अभ्रं भूत्वा मेघो भवति, मेषो भूत्वा प्रवर्षति" इति वचनात् । “ यथेतमनेवश्च" इ. त्युक्तम् । तत्रास्याकाशादिप्रतिपत्तौ देवमनुष्यादिभाववदाकाशादिभावः, उत * तत्सादृश्यापत्तिमात्रमिति विशये श्रद्धावस्थस्य सोमभाववदविशेषादाकाशादिभावः
-- (सिद्धान्तः.)--- इति प्राप्से तत्स्वाभाव्यापत्तिरेवेत्युच्यते । तत्स्वाभाव्यापत्तिः-तसादृश्यापत्तिरित्यर्थः। कुत एतत् उपपत्तेः-सोमभावमनुष्यभावादौ हि सुखदुःखोपभोगाय तद्भावः; अब त्वाकाशादौ सुखदुःखोपभोगाभावात्तद्भा
१. छा. ६-३-२॥-२.छा. ५-१०-५॥-* तत्सादृश्यमात्रम् , तत्साभाव्यापत्तिमात्रम्. पा॥
For Private And Personal Use Only