SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १९६ www.kobatirth.org श्रीशारीरकमीमांसाभाग्ये Acharya Shri Kailassagarsuri Gyanmandir [म. प्ययश्रुतिरधिष्ठातृदेवतापक्रमणपरा ॥ ४ ॥ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः॥३॥१॥५॥ 46 यदुक्तमद्भिस्सूक्ष्माभिर्भूतान्तरसंसृष्टाभिः परिष्वक्तो जीवो गच्छतीति प्रश्नप्रतिवचनाभ्यामवगम्यत इति; तनोपपद्यते, द्युलोकाग्निविषये प्रथमे होमे अपां होम्यत्वाश्रवणात् । २" तस्मिन्नेतस्मिन्ननौ देवाः भदां हति" इति श्रद्धैव होम्यत्वेन श्रुता । श्रद्धा नाम जीवस्य मनो - चिविशेषत्वेन प्रसिद्धा । अतो नापस्तत्र होम्या इति चेत् न, यतः ताः - आप एव श्रद्धाशब्देन तत्राभिधीयन्तेः कुतः प्रश्नमतिवचनोपपत्तेः । २ “ वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति " इतिप्रश्नस्य प्रतिवचनोपक्रमे हि श्रद्धा द्युलोकाग्नौ होम्यत्वेन श्रुता ; तत्र यदि श्रद्धाशब्देनापो नोच्येरन् ततोऽन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्यसङ्गतं स्यात् । ३ " इति तु पञ्चम्यामाहुतावापः पुरुषवचसः" इति प्रतिवचननिगमनं च श्रद्धाया अप्त्वमेव सूचयति । २" वेत्थ यथा" इति हि प्रश्नगतः प्रकारः ३" इति तु पञ्चम्याम् " इतीतिशब्देन परिहारे निगम्यते श्रद्धा सोमराजवर्षान्नरेतोगर्भरूपेणापां परिणाममुक्त्वा ह्येवमापः पुरुषवचस इति निगम्यते । श्रद्धाशब्दस्य चाप्सु वैदिकप्रयोगो दृश्यते - ४ " अपः प्रणयति श्रद्धा वा आपः " इति । १" श्रद्धां जुह्वति तस्या आहुतेस्सोमो राजा सम्भवति" इति सोमाकारेण परिणामश्चापामेवोपपद्यते । अतो भूतान्तरसंसृष्टाभिरद्भिस्सम्परिष्वक्तो जीवो रंहतीत्युपपन्नम् ॥ ५ ॥ 1 For Private And Personal Use Only अश्रुतत्वादितिचेन्नेष्टादिकारिणां प्रतीतेः॥३॥१६॥ यत्पुनरुक्तमद्भिस्संपरिष्वक्तो जीवो यातीत्ययमर्थ एतस्माद्वाक्यादवगम्यत इति; तन्नोपपद्यते, अस्मिन्वाक्ये जीवस्याश्रवणात् । अत्र हि डा. ५-४-२ ॥ २. छा. ५-३-३ ॥ - ३. छा. ५-९-१ ॥ - ४. ३. अ. २-४-३३ ॥
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy