SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ घेदान्तदीपे [म. २. चराचरव्यपाश्रयस्तु स्यात्तद्यपदेशोऽभाक्तस्तद्भावभावित्वात् ।। चराचरवस्तुसम्बन्धितत्तद्वाचकशब्दः ब्रह्मणि अभातः मुख्य एव, १"अनेन जीवनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति तु सर्वस्य वस्तुनो नामरूपभाक्त्वस्यात्मतया ब्रह्मानुप्रवेशभावभावित्वात् । लौकिकास्त्वेवमजानन्तो वाच्यैकदेशे प्रयुञ्जते ॥१७॥ इति वेदान्तसारे तेजोधिकरणम् ॥ २ ॥ वेदान्तदीपे-तेजोऽतस्तथागाह ॥ २"आकाशाद्वायुः" इत्यादिव्यवहितकार्याणि किं खानन्तरादाकाशादेः केवलादुत्पद्यन्ते, उत तसच्छरीरात्परस्माब्रह्मण इति संशयः। स्वानन्तरादेवेति पूर्वःपक्षा-२"आकाशाद्वायुः वायोरमिः" इति तस्मात्केवलादेवोत्पत्तिश्रवणात् । ३"एतस्माजायते प्राणः" इति परस्माब्रह्मणस्सर्वस्योत्पत्तिवादः, परम्परयाप्युपपद्यते। राधान्तस्तु-४"तो. ज ऐक्षत बहु स्याम्"""ता आप ऐक्षन्त' इति बहुभवनसङ्कल्पपूर्वकमध्युपदे. शात्।केवलस्य त्वीदृशसङ्कल्पानुपपत्तेः. ६“यस्तेजसि तिष्ठन् यस्य तेजश्शरीरम् ...यस्याकाशश्शरीरम्" इति सर्वेषां परब्रह्मशरीरत्वश्रवणास तसच्छन्दवा. च्यात्परस्माद्ब्रह्मण एव साक्षात्तेजःप्रभृतीनामपि सृष्टिः । सूत्रार्थस्तु-तेजोऽत. स्तथाह्याह-अतः वायोरेव केवलादुत्पद्यते तेजः तथागाह श्रुतिः-२"वायोरमिः " इति ॥ १०॥ आपः॥ 'अतस्तथाह्याह'इत्यनुवर्तते,अतः तेजस एव केवलात् आपः उत्पद्यन्ते, २"अग्नेरापः" ४'तदपोऽसृजत" इति ह्याह ॥ ११॥ पृथिवी।। एवं पृथिव्यपि उत्पद्यते, २ "अद्भयपृथिवी"५"ता अन्नमस जन्त" इति ह्याह ॥ १२॥ अनशब्देन कयं पृथिव्यभिधीयत इत्यवगम्यते ; तत्राह अधिकाररूपशब्दान्तरेभ्यः ॥ अनशब्देन पृथिव्युच्यते , महाभूत. सृष्टयधिकारात्, पश्चादपि महाभूतरूपसङ्कीर्तने “यत्कृष्णं तदन्नस्य"इति रूपकीर्तनात्, समानप्रकरणे २"अद्भयः पृथिवी" इति पृथिवीशब्दश्रवणाच॥१३॥ १, छा, ६-३-२ ॥-२. ते, आन, १-२॥--३, मु. २-१-३॥-४, ५. डा. ६-२-३,४॥-६. 1. ५-७-१४॥-७. डा, ६-४-१॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy