SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७२ www.kobatirth.org शारीरकमीमांसाभाष्ये [अ. १. देवादिभेदेऽपध्वस्ते नास्त्येवावरणो हि सः ।। " इति ॥ एतदेव विवृणोति “ विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति " इति । विभेदः - विविधो भेदः - देवर्तिमनुष्य स्थावरात्मकः। यथोक्तं शौनकेनापि - १ " चतुर्विधोऽपि भेदोऽयं मिथ्याज्ञाननिबन्धनः" इति । आत्मनि ज्ञानरूपे देवादिरूपविविधभेदहेतुभूतकर्माख्याज्ञाने परब्रह्मध्यानेनात्यन्तिकनाशं गते सति हेत्वभावादसन्तं परस्मात् ब्रह्मण आत्मनो देवादिरूपभेदं कः करिष्यतीत्यर्थः । “अविद्या कर्मसंज्ञाऽन्या" इति ह्यत्रैवोक्तम् ॥ Acharya Shri Kailassagarsuri Gyanmandir " क्षेत्रज्ञं चापि मां विद्धि" इत्यादिनाऽन्तर्यामिरूपेण सर्वस्याs - त्मतयैक्याभिधानम् । अन्यथा - “ क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः " इत्यादिभिर्विरोधः । अन्तर्यामिरूपेण सर्वेषामात्मत्वं तत्रैव भगवताऽभिहितम् - २ " ईश्वरस्सर्वभूतानां हृदेशेऽर्जुन तिष्ठति " ३" सर्वस्य चाहं हृदि सन्निविष्टः " इति च । " अहमात्मा गुडाकेश सर्वभूताशयस्थितः" इति च तदेवोच्यते । भूतशब्दो ह्यात्मपर्यन्तदेहवचनः । यतस्सर्वेषामयमात्मा तत एव सर्वेषां तच्छरीरतया पृथगवस्थानं प्रतिषिध्यते " न तदस्ति विना यत्स्यात् " इति भगवद्विभूत्युपसंहारश्चायमिति तथैवाभ्युपगन्तव्यम् । तत इदमुच्यते " ४ यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजशसंभवम् " ॥ १. विष्णुधर्मे. १००. अ. २१. २. गी. १८ - अ.. ६१. - श्लो. ५" विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥” इति ॥ अतरशास्त्रेषु न निर्विशेषवस्तुप्रतिपादनमस्ति । नाप्यर्थजातस्य भ्रान्तत्वप्रतिपादनम् । नापि चिदचिदीश्वराणां स्वरूपभेदनिषेधः ॥ ३. गी. १५. १५. लो. ४. ५. गी. १० - अ ४१, ४२- लो. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy