SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिज्ञासाधिकरणम् ७१ क्तस्य निरस्ततत्कृतभेदस्य ज्ञानैकाकारतया ब्रह्मप्रकार तोच्यते । प्रकारैक्ये चतव्यवहारो मुख्य एव ; यथा सेयं गौरिति ॥ अत्रापि Acharya Shri Kailassagarsuri Gyanmandir १" विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव । प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ।। " इति ॥ परब्रह्मध्यानादात्मा परब्रह्मवत् प्रक्षीणाशेषभावनः कर्मभावनाब्रह्मभावनोभयभावनेति भावनात्त्रयरहितः । प्रापणीय इत्यभिधाय२" क्षेत्रज्ञः करणी ज्ञानं करणं तस्य वै द्विज । निष्पाद्य मुक्तिकार्ये हि कृतकृत्यं निवर्तयेत् ।। " इति करणस्य परब्रह्मध्यानरूपस्य प्रक्षीणाशेषभावनात्मस्वरूपप्राप्तया कृतकृत्यत्वेन निवृत्तिवचनाद्यावत्सिद्ध्यनुष्ठेयमित्युक्त्वा " ३" तद्भावभावमापन्नस्तदाऽसौ परमात्मना । भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ इति मुक्तस्य स्वरूपमाह । तद्भावः - ब्रह्मणो भावः स्वभावः । न तु स्वरूपैक्यम्, तद्भावभावमापन्नइति द्वितीयभावशब्दानन्वयात् पूर्वोक्तार्थविरोधाच। यह्मणः प्रक्षीणाशेषभावनत्वं तदापत्तिस्तद्भावभावापत्तिः । दैवमापन्नस्तदाऽसौ परमात्मना अभेदी भवति भेदरहितो भवति । ज्ञानैकाकारतया ४ परमात्मनैकप्रकारस्यास्य तस्माद्भेदो देवादिरूपः । तदन्वयोsस्य कर्मरूपाज्ञानमूलः । न स्वरूपकृतः । स तु देवादिभेदः परब्रह्मध्यानेन मूलभूताज्ञानरूपे कर्मिणि विनष्टे हेत्वभावान्निवर्तत इत्यभेदी भवति । यथोक्तम् ५‘“६एकस्वरूपभेदस्तु बाह्यकर्मकृतिप्रजः । १. २. ३. वि. पु. ६. अं. ७-अ. ९३.;४. परमात्मनैकस्वभावस्य. पा. ९४.९५. ५. वि. पु. २. अं. १४. अ. ३३. लो. ६. एकत्वं रूपेति. पा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy