SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६९ पा. १.] जिज्ञासाधिकरणम्. त्मकोऽसौं" १“परः पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशे" २" अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते । यया क्षेत्रज्ञशक्तिस्सा वेष्टिता नृप सर्वगा" इति भेदव्यपदेशात् , ३"उभयेऽपि हि भेदेनैनमधीयते" ४ भेदव्यपदेशाच्चान्यः"५“अधिकं तु भेदनिर्देशात्" इत्यादिसूत्रेषु च६“य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति"७"प्राज्ञेनात्माना संपरिष्वक्तः" ८"प्राज्ञेनाऽत्मनाऽन्वारूढः" इत्यादिभिरुभयोरन्योन्यप्रत्यनीकाकारेण स्वरूपनिर्णयात् । नापि साधनानुष्ठानेन निर्मुक्ताविद्यस्य परेण स्वरूपैक्यसंभवः अविद्याश्रयत्वयोग्यस्य तदनहत्वासंभवात् । यथोक्तम् ९"परमात्मात्मनोर्योगः परमार्थ इतीष्यते । मिथ्यैतदन्यद्दव्यं हि नैति तद्दव्यतां यतः।।" इति ॥ मुक्तस्य तु तद्धमतापत्तिरेवेति भगवद्गीतामूक्तम् १० "इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागाताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥” इति । इहापि ११“आत्मभावं नयत्येनं तद्ब्रह्म ध्यायिनं मुने । विकार्थमात्मनश्शक्त्या लोहमाकर्षको यथा॥” इति ॥ आत्मभावम् - आत्मनस्वभावम् । नह्याकर्षकवरूपापत्तिराकष्यमाणस्य । वक्ष्यति च १२"जगद्व्यापारवर्ज प्रकरणादसन्निहितत्वाच्च" १३"भोगमात्रसाम्यलिङ्गाच" १४"मुक्तोपमृप्यव्यपदेशाच्च" इति । वृत्ति १. वि. पु. ६-अं. ५-अ. ८५-श्लो. ८, बृ. ६-अ, ३-आ.३५-वा. २. वि. पु. ६-अं. ७-अ. ६१; ६२-श्रो. ९, वि. पु. २-अं, १४-अ. २७-श्लो. ३. शारी. १-अ, २-पा, २१-सू . १०. गी. १४.अ. २-श्लो. ४. शारी, १-अ. १-पा. २२-सू. ११. वि. पु. ६-अं, ७-अ, ३०-श्लो. ५. शारी. २-अ, १-पा. २२-सू, १२. शारी. ४-अ, ४-पा. १७-सू. ६. बृ ५-अ, ७-बा. २२. आत्मशब्दघ- १३. शारी, ४-अ, ४-पा. २१-सू. टितपाठो माध्यन्दिनशाखास्थ:. १४. शारी. १-अ. ३-पा. २-सू. ७.० ६-अ, ३-ब्रा. २१-वा, For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy