SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिज्ञासाधिकरणम्. भवति" इत्यभयप्राप्तिहेतुत्वेन ब्रह्मणि या प्रतिष्ठाऽभिहिता ; तस्याविच्छेदे भयं भवतीति । यथोक्तं महर्षिभिः Acharya Shri Kailassagarsuri Gyanmandir १" यन्मुहूर्त क्षणं वाऽपि वासुदेवो न चिन्त्यते । साहानिस्तन्महच्छिद्रं सा भ्रान्तिस्सा च विक्रिया ॥ " इत्यादि । ब्रह्मणि प्रतिष्ठाया अन्तरमवकाशो विच्छेद एव ॥ १. गारुड - पु पूर्वखं, २२२-२२. २. शारी. ३. अ. ३. पा. ११. सू. ३. ब्रह्मेति वक्ष्यति पा. ४. शारी. ३. अ. ३. पा. ३. सू. ५. इति पारमार्थिकत्व. पा. 8 यदुक्तम् २ "न स्थानतोऽपि " इति सर्वविशेषरहितं ब्रह्मेति च वक्ष्यतीति; तन्न, सविशेषं ब्रह्मेत्येव हि तत्र वक्ष्यति । ४" मायामात्रं T तु" इति च स्वामानामप्यर्थानां जागरितावस्थानुभूतपदार्थवैधम्र्येण मायामात्रत्वमुच्यत इति जागरितावस्थानुभूतानामिव पारमार्थिकत्वमेव वक्ष्यति || स्मृतिपुराणयोरपि निर्विशेषज्ञानमात्रमेव परमार्थोऽन्यदपारमा र्थिकमिति प्रतीयत इति यदभिहितम् । तदसत् - "" ६" यो मामजमनादि च वेत्ति लोकमहेश्वरम् । ७७ मत् स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः । न च मत् स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ।। " ८" अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ मत्तः परतरं नान्यत्किंचिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ९" विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ " " ५७ ६. गी. १०. अ. ३. लो. ७. गी. ९, अ. ४, ५. श्री. ८. नी. ७. अ. ६, ७, श्लो. ९. नी. १०. अ. ४२. श्री. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy