________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम् . भवति"इति ज्ञानान्मोक्षोपदेशो न स्यात्। १“असन्नेव स भवति। असद्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः" इति ब्रह्मविषयज्ञानासद्भावसद्भावाभ्यामात्मनाशमात्मसत्तां च वदति। अतो ब्रह्मविषयवेदनमेवारपवर्गोपायं सर्वाश्श्रुतयो विदधति । ज्ञानं चोपासनात्मकम्।उपास्यं च ब्रह्म सगुणमित्युक्तम् । ३“यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह"इति ब्रह्मणोऽनन्तस्यापरिच्छिन्नगुणस्य वाङ्मनसयोरेतावदिति परिच्छेदायोग्यत्वश्रवणेन ब्रह्मेतावदिति ब्रह्मपरिच्छेदज्ञानवतां ब्रह्माविज्ञातममतमित्युक्तम् , अपरिच्छिन्नत्वाब्रह्मणः । अन्यथा “ यस्यामतं तस्य मतम् " "विज्ञातमविजानताम्"इति मतत्वविज्ञातत्ववचनं तत्रैव विरुध्यते ॥
यत्तु-५"न दृष्टेष्टारं—न मतेमन्तारम्" इति श्रुतिदृष्टेमतेर्व्यतिरिक्तं द्रष्टारं मन्तारं च प्रतिषेधति इति तदागन्तुकचैतन्यगुणयोगितया ज्ञातुरज्ञानस्वरूपतां कुतर्कसिद्धां मत्वा न तथाऽऽत्मानं पश्येः, न मन्वीथाः अपि तु द्रष्टारं मन्तारमप्यात्मानं दृष्टिमतिरूपमेव पश्यरित्यभिदधातीति परिहृतम् । अथवा दृष्टेन॒ष्टारं मतेमन्तारं जीवात्मानं प्रतिषिध्य सर्वभूतान्तरात्मानं परमात्मानमेवोपास्स्वेति वाक्यार्थः; अन्यथा ६"विज्ञातारमरे केन विजानीयात्" इत्यादिज्ञातृत्वश्रुतिविरोधश्च ॥
"आनन्दो ब्रह्म"इति आनन्दमात्रमेव ब्रह्मस्वरूपं प्रतीयत इति यदुक्तं; तज्ज्ञानाश्रयस्य ब्रह्मणो ज्ञानं स्वरूपमिति वदतीति परिहृतम् । ज्ञानमेव ह्यनुकूलमानन्द इत्युच्यते। ८"विज्ञानमानन्दं ब्रह्म"इत्यानन्दरूपमेव ज्ञानं ब्रह्मेत्यर्थः । अत एव भवतामेकरसता । अस्य ज्ञानस्वरूपस्यैव १. तै. आन. ६-अनु. १-वा.
५. बृ. ५-अ. ४-ब्रा. २-वा. २. अपवर्गाय सर्वा इति-पा.
६. बृ. ४-अ. ४-ब्रा. १४-वा. ३. ते-आन. ९-अनु. १-वा.
७. तै-भृगु. ६-अनु. १-वा. ४. अपरिमितगुणस्य. पा.
८. बृ. ५-अ. ९-ग्रा. २८-वा.
For Private And Personal Use Only