________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरकमीमांसाभाष्ये
[अ. १. तुर्विज्ञातेर्विपरिलोपो विद्यते" १“अथ यो वेदेदं जिघ्राणीति स आत्मा" २"कतम आत्मा योऽयं विज्ञानमयः प्राणेषु हृयन्तज्योतिः पुरुषः"३"एष हि ४द्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः" ५"विज्ञातारमरे केन विजानीयात्" ६" जानात्येवायं पुरुषः" ७"न पश्यो मृत्यु पश्यति न रोगं नोत दुःखताम्"८"स उत्तमः पुरुषः" ९"नोपजनं स्मरनिदं शरीरम्"१०"एवमेवास्य परिद्रष्टरिमाष्षोडशकलाः पुरुषायणाःपुरुषं प्राप्यास्तंगच्छन्ति" ११"तस्माद्वा एतस्मान्मनोमयादन्योऽन्तर आत्मा विज्ञानमयः"-इत्याद्याः। वक्ष्यति च १२ "ज्ञोऽतएव"इति।। ___अतस्स्वयंप्रकाशोऽयमात्मा ज्ञातैव,न प्रकाशमात्रम् । प्रकाशत्वादेव कस्यचिदेव भवेत्प्रकाशः, दीपादिप्रकाशवत् । तस्मानाऽत्मा भवितुमर्हति संवित् । संविदनुभूतिज्ञानादिशब्दास्संबन्धिशब्दा इति च शब्दार्थविदः। नहि लोकवेदयोर्जानात्यादेरकर्मकस्याकर्तृकस्य च प्रयोगो दृष्टचरः॥
यच्चोक्तमजडत्वात्संविदेवाऽत्मेति तत्रेदं प्रष्टव्यम् , अजडत्वमिति किमभिप्रेतम् स्वसत्ताप्रयुक्तप्रकाशत्वमिति चेत् तथा सति दीपादिष्वनैकान्त्यम् । संविदतिरिक्तप्रकाशधर्मानभ्युपगमेनासिद्धिर्विरोधश्च । अव्यभिचरितप्रकाशसत्ताकत्वमपि सुखादिषु व्यभिचारान्निरस्तम् ।।
याच्यत सुखादिरव्यभिचरितप्रकाशोऽप्यन्यस्मै प्रकाशमानतया घटादिवज्जडत्वेनानाऽत्मा इति।ज्ञानं वा किं स्वस्मै प्रकाशते? तदपि ह्यन्यस्यैवाहमर्थस्य ज्ञातुरवभासते, अहं सुखीतवज्जानाम्यहमिति। अतस्स्वस्मै प्रकाशमानत्वरूपमजडत्वं संविद्यसिद्धम् । तस्मात्स्वात्मानं प्रति स्वस
१. बृ. ६. अ. ३. ब्रा. ३०. वा. २. छा. ८. प्र. १२. ख. ४, वा. ३. बृ. ६. अ. ३. ब्रा. ७. वा. ४. प्रश्न. उ. ४. प्रश्न. ९. वा. ५. द्रष्टा स्प्रष्टा, इति. पा. ६. ब. ४. अ. ४. ब्रा. १४. वा.
७. ८. छा. ७. प्र. २६.ख. २. वा. ९. ६. छा. ८. प्र. १२. ख. ३. वा. १०. प्रश्न, उ. ६. प्रश्न. ५. वा. ११. तै. आन. ४. अनु. १. वा. १२. शारी. २. अ. ३. पा. १९. सू.
For Private And Personal Use Only